SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ *•*•*•*•*• द्रवत्वस्नेहसंस्कारादृष्टशब्दा इत्यर्थः ॥ મુક્તાવલી : અનેકમાં આશ્રયીને રહેલા ગુણો : અનેક એટલે એક કરતાં વધારે द्रव्योमा आश्रयीने रहेला गुणो. संयोग, विभाग, द्वित्वाहि संख्या, द्विपृथक्त्व वगेरे. त्यां संयोग, विभाग, द्वित्व, द्विपृथइत्व वगेरे जे द्रव्योमा रह्या छे, भ्यारे त्रित्व, ચતુ વગેરે સંખ્યા અને ત્રિપૃથક્ક્સ વગેરે ત્રણ, ચાર વગેરે દ્રવ્યોમાં આશ્રયીને રહે છે. खेडमांजाश्रयीने रहेसा गुणो : ३५, रस, गंध, स्पर्श, खेडत्व, परिभाष, खेम्पृथक्त्व, परत्व, अपरत्व, बुद्धि, सुख, दु:ख, छा, द्वेष, प्रयत्न, गु३त्व, દ્રવત્વ, સ્નેહ, સંસ્કાર, અદષ્ટ અને શબ્દ વગેરે ગુણો અનેક દ્રવ્યોમાં રહેતા નથી પણ એક એક દ્રવ્યમાં રહે છે. कारिकावली : बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ॥९०॥ अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः । संख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥९१॥ गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः । संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥९२॥ एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः । बाह्यैकैकेन्द्रियग्राह्या गुरुत्वादृष्टभावनाः ॥९३॥ अतीन्द्रिया विभूनां तु ये स्युर्वैशेषिका गुणाः । अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥९४॥ मुक्तावली : बुद्धयादीति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना इत्यर्थः । स्पर्शान्ताः रूपरसगन्धस्पर्शा इत्यर्थः । द्रवो द्रवत्वम् । वैशेषिकाः विशेषा एव वैशेषिकाः, स्वार्थे ठक्, विशेषगुणा इत्यर्थः । संख्येति । संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वानीत्यर्थः । द्वीन्द्रियेति । चक्षुषा त्वचापि ग्रहणयोग्यत्वात् । बाह्येति । रूपादीनां चक्षुरादिग्राह्यत्वात् । अतीन्द्रिया इति । लौकिकप्रत्यक्षाविषयजातिमन्त इत्यर्थः । विभूनामिति । बुद्धिसुख 1 મૈંન્યાયસિદ્ધાન્તમુક્તાવલી ભાગ-૨ ૭ (૨૦૫)
SR No.008882
Book TitleNyaya Siddhanta Muktavali Part 2
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2007
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy