SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ નવ્યોના મતે होप લક્ષણ દિષ્ટાન્ડ પ્રતિબધ્ધ બનનાર १. अनन्त साधारणाद्यन्यतमत्वम् (i) सापा२९॥ साध्यवदन्यवृत्तिः हेतुः । पर्वतो धूमवान् वह्ने: સાધ્યવદન્ય અવૃત્તિત્વરૂપ વ્યાતિજ્ઞાન ** (ii) असाधा२४॥ | साध्यासमानाधिकरणो हेतुः | शब्दः नित्यः शब्दत्वात् | साध्यसामाना ધિકરમ્યરૂપ ભા.જ્ઞાન (ii) अनुपसंहारी अत्यन्ताभावाप्रतियोगिपक्ष- | सर्वं अभिधेयं प्रमेयत्वात् | व्यतिरेसाध्यहेतुको हेतुः વ્યાતિજ્ઞાન * २. विशेष (१)साध्यव्यापकीभूताभाव-| शब्दः नित्यः कार्यत्वात् | अनुमिति જ (અહીં બે પ્રકારે प्रतियो * GRAताव्या ७.) (२) साध्याभावसाधको हेतुः | शब्द: नित्यः कार्यत्वात् | अनुमिति છે. ૩. અસિદ્ધિ आश्रयासिद्ध्याद्यन्यतमत्वम् (i) माश्रयासिद्धि पक्षतावच्छेदकाभाववान् काञ्चनमयः पर्वतो પરામર્શ पक्षः वह्निमान् धूमात् (i) स्व३५सिद्धि हेत्वभाववान् पक्षः पर्वतो वह्निमान् जलात् । परामर्श (ii) व्याप्यत्पासिद्धि सोपाधिको हेतुः पर्वतो धूमवान् वः परामर्श 8 (1) साध्याप्रसिद्धि | साध्यतावच्छेदकाभाववत् पर्वतः काञ्चनमयवह्निमान् | ५२रामर्श साध्यम् धूमात् (4) सापनाप्रसिद्धि हेतुतावच्छेदकाभाववान् पर्वतो वह्निमान् काञ्चनमय- व्याप्तिान धूमात् ૪. સઋતિપક્ષ साध्याभावव्याप्यवान् पक्षः | हृदो वह्निमान् धूमात् मनुमित हुदो वक़्यभाववान् जलात् | ૫. બાધ साध्याभाववान् पक्षः | हृदो वह्निमान् धूमात् अनुमति हेतुः * न्यायसिद्धान्तभुतावली लाग-२.। * *
SR No.008882
Book TitleNyaya Siddhanta Muktavali Part 2
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2007
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy