SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ * * * * * * * * * aaetrintakeshwokrawkwarsra मा512 F* * * * * ** * boustaboscowococosto Muhaanaashakrivarhwaraxsawarsindhushwahashwanawarsahasranamkubrahulwaridurairint.* कारिकावली : आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥४४॥ मुक्तावली : आकाशं निरूपयति-आकाशस्येति । आकाशकालदिशामेकैकव्यक्तित्वादाकाशत्वादिकं न जातिः, किन्तु आकाशत्वं शब्दाश्रयत्वम्। वैशेषिक इति कथनं तु विशेषगुणान्तरव्यवच्छेदाय । एतेन प्रमाणमपि दर्शितम् । तथाहि-शब्दो विशेषगुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात् स्पर्शवत् । शब्दो द्रव्यसमवेतो गुणत्वात् रूपवद् इत्यनुमानेन शब्दस्य दव्यसमवेतत्वे सिद्धे, शब्दो न स्पर्शवद्विशेषगुणः, अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्वकप्रत्यक्षत्वात्, सुखवत् । पाकजरूपादौ व्यभिचारवारणाय सत्यन्तम् । पटरूपादौ । व्यभिचारवारणाय अकारणगुणपूर्वकेति । जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । शब्दो न दिक्कालमनसां गुणः, विशेषगुणत्वात् | रूपवत् । नात्मविशेषगुणो बहिरिन्द्रियग्राह्यत्वात् रूपवत् । इत्थं च |शब्दाधिकरणं नवमं द्रव्यं गगनात्मकं सिध्यति । न च वाय्ववयवेष सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम्, अयावद्दव्यभावित्वेन वायोर्विशेषगुणत्वाभावात् ॥ मुतवली : 15, 14, तमा मे मे ०४ डोवाथी 'एकव्यक्ति| वृत्तिस्तु न जाति:' मे पडेल तिमायने सीधे माशत्व, सत्य, हित्वाति नथी परन्तु उपाधि छे. आकाशत्वं शब्दाश्रयत्वम् । ____विलीमा 'आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः' युं छे. मी | ‘વૈશેષિક' પદ કહેવામાં તાત્પર્ય એ છે કે આકાશમાં શબ્દ સિવાય બીજો કોઈ વિશેષ ગુણ રહેતો નથી. વળી આમ કહીને શબ્દ દ્વારા આકાશના અસ્તિત્વમાં અનુમાન પ્રમાણ પણ સૂચિત કરી દીધું છે. હવે આપણે શબ્દ દ્વારા ક્રમશઃ પાંચ અનુમાનની સહાયથી નવમા દ્રવ્ય તરીકે આકાશની સિદ્ધિ કેવી રીતે થાય તે જોઈએ. terrrrrrr न्यायसिद्धान्तमुतापली भाग-१. (१५८) EEEEEEETY
SR No.008881
Book TitleNyaya Siddhanta Muktavali Part 1
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2006
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy