SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ | २६४ શ્રી નંદી સૂત્ર प्रश्न थाय छे ते वा प्रा२नो धर्म छ । सर्वोत्कृष्ट छ ? उत्तर- अहिंसा संजमो तवो । शित બન્ને પદ સાપેક્ષ સિદ્ધ થઈ જાય છે. વૃત્તિકારે ત્રિરાશિક મત આજીવિક સંપ્રદાયનો બતાવ્યો છે. રોહગુપ્ત દ્વારા પ્રવર્તિત સંપ્રદાયનો તે નથી. (3) पूर्व :| २२ से किं तं पुव्वगए ? पुव्वगए चउद्दसविहे पण्णत्ते, तं जहा- उप्पायपुव्वं, अग्गाणीयं, वीरिअं, अत्थिणत्थिप्पवायं, णाणप्पवायं, सच्चप्पवायं, आयप्पवायं, कम्मप्पवायं, पच्चक्खाणप्पवायं, विज्जाणुप्पवायं, अवंज्झं, पाणाऊ, किरियाविसालं, लोकबिंदुसारं । उप्पाय पुव्वस्स णं दस वत्थू, चत्तारि चूलियावत्थू पण्णत्ता । अग्गाणीय- पुव्वस्स णं चोद्दस वत्थू, दुवालस चूलियावत्थू पण्णत्ता । वीरिय पुव्वस्स णं अट्ठ वत्थू, अट्ठ चूलियावत्थू पण्णत्ता । अत्थिणत्थिप्पवाय पुव्वस्स णं अट्ठारस वत्थू, दस चूलियावत्थू पण्णत्ता । णाणप्पवायपुव्वस्स णं बारस वत्थू पण्णत्ता । सच्च- प्पवायपुव्वस्स णं दोण्णि वत्थू पण्णत्ता । आयप्पवायपुव्वस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुव्वस्स णं तीसं वत्थू पण्णत्ता । पच्चक्खाणपुव्वस्स णं वीसं वत्थू पण्णत्ता । विज्जाणुप्पवायपुव्वस्स णं पण्णरस वत्थू पण्णत्ता । अवज्झ- पुव्वस्स णं बारस वत्थू पण्णत्ता । पाणाऊपुव्वस्स णं तेरस वत्थू पण्णत्ता । किरियाविसालपुव्वस्स णं तीसं वत्थू पण्णत्ता । लोकबिंदुसारपुव्वस्स णं पणवीसं वत्थू पण्णत्ता । दस चोदस अट्ठ अट्ठारस, बारस दुवे य वत्थूणि । सोलस तीसा वीसा, पण्णरस अणुप्पवायम्मि ॥१॥ बारस इक्कारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोद्दसमे पण्णवीसाओ ॥२॥ चत्तारि दुवालस अट्ठ, दस चेव चुल्लवत्थूणि । आइल्लाण चउण्ह, सेसाणं चूलिया णत्थि ॥३॥ से तं पुव्वगए। शार्थ :- वत्थू = वस्तु विमा, चूलियावत्थू = यूलि वस्तु, प्रतिविमा, चोद्दस = यौह,
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy