SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ મતિજ્ઞાન ૧૮૭ મલ્લકના દષ્ટાંતથી વ્યંજનાવગ્રહ :| २१ से किं तं मल्लगदिटुंतेणं? से जहाणामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदुं पक्खेविज्जा, से णढे, अण्णेऽवि पक्खित्ते सेऽवि णद्वे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जे णं तं मल्लगं रावेहिइ, होही से उदगबिंदू जे णं तंसि मल्लगंसि ठाहिइ, होही से उदगबिंदू जे णं तं मल्लगं भरिहिइ, होही से उदगबिंदू जे णं मल्लगं पवाहेहिइ । एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अणंतेहिं पुग्गलेहिं जाहे तं वंजणं पूरियं होइ, ताहे 'हुँ' ति करेइ, णो चेव णं जाणइ के वेस सद्दे ? तओ ईहं पविसइ, तओ जाणइ अमुगे एस सद्दे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ णं धारणं पविसइ, तओ णं धारेइ संखिज्ज वा कालं, असंखिज्ज वा कालं । शार्थ :-से किं तं मल्लगदिटुंतेणं = मसाष्टांतथी ते व्यं४नाव वा शत छ, से जहाणामए = ठेभ, कई = ओछ, पुरिसे = पुरुष, आवागसीसाओ = आप शीर्ष अर्थात् हुंभारना वास ५ववान। स्थानने निमाडी वाय छ अनिमाडामांथी, मल्लग = 3 शोरु, गहाय = डा रीने, तत्थेग = तेमांड, उदगबिंदू = पानटी, पक्खेविज्जा = नांणे, से = त, णट्टे = नष्टथयछ, अण्णेऽवि = पीटुं, त्री? अमघाटीपासो, पक्खित्ते = नांवा ५२, सेऽवि = ते ५५ नष्ट थाय छ, एवं = ४ शत, पक्खिप्पमाणेहि-पक्खिप्पमाणेहिं = निरंतर पानापानांवाथी, होही से उदगबिंद = पाएन टीमेवं थशे, जेणं तं मल्लग - ते शोराने, रावेहिइ = (भीनुरी देशे, भरिहिइ = (मरायचे,पवाहेहिइ = पहार नीजी य छ, एवामेव = मे ४ शत, जाहे = न्यारे, तं वंजणं = ते व्यं४न, पूरियं = पूरा काय छ अर्थात् यारे शन। पुरानो श्रोत्रमा ४ने परिशित य छ, ताहे = त्यारे ते पुरुष, 'हु' ति = डुअवो डोरो, कहेइ = आपे छ परंतु, णो चेवणं जाणइ = त निश्चय३५थी नही, के वेस सद्दे = माया पुरुषनो सवा४ छ, तओ = त्यारे ते, ईहं = SIमां, पविसइ = प्रवेश ४३ छ, अवायं = सवायमां, उवगयं हवइ = प्रवेश ४२ छ, यछे, पडोंथे छ, थाय छ, तओ णं = त्यार ५छी, संखिज्ज वा कालं = संध्यात अथवा, असंखिज्ज वा कालं = असंध्यातसुधी, धारेइ = धार ४३छे. ભાવાર્થ - પ્રશ્ન- મલ્લકના દાંતથી વ્યંજનાવગ્રહનું સ્વરૂપ કેવા પ્રકારનું છે? ઉત્તર–જેમ કોઈ વ્યક્તિ કુંભારના નિંભાડામાંથી એક શકોરું ગ્રહણ કરી તેમાં પાણીનું એક ટીપું
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy