SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ | મન:પર્યવજ્ઞાન | ८१ એવી વિશિષ્ટ લબ્ધિઓ સંયમ તેમજ કપરૂપી કષ્ટ સાધ્ય સાધનાથી પ્રાપ્ત થાય છે. વિશિષ્ટ લબ્ધિ પ્રાપ્ત તેમજ ઋદ્ધિસંપન્ન મુનિને જ મન:પર્યવજ્ઞાન ઉત્પન્ન થાય છે. અનઢિપ્રાપ્ત :- અપ્રમત્ત હોવા છતાં જે સંયમીને કોઈપણ પ્રકારની વિશિષ્ટ લબ્ધિઓ પ્રાપ્ત ન હોય તેને અવૃદ્ધિપ્રાપ્ત અપ્રમત્ત સંયત કહેવાય છે અર્થાત્ લબ્ધિરહિત અપ્રમત્ત સંયત કહેવાય છે. તેને મન:પર્યવજ્ઞાન ઉત્પન્ન થાય નહીં. મન:પર્યવ જ્ઞાનના ભેદ તથા વિષય :| १० तं च दुविहं उप्पज्जइ, तंजहा- उज्जुमई य विउलमई य । तं समासओ चउव्विहं पण्णत्तं, तं जहा- दव्वओ, खेत्तओ, कालओ, भावओ। तत्थ दव्वओ णं उज्जुमई अणंते अणंतपएसिए खंधे जाणइ पासइ, ते चेव विउलमई अब्भहियतराए, विउलतराए, विसुद्धतराए, वितिमिरतराए जाणइ पासइ । खेत्तओ णं उज्जुमई जहण्णे णं अंगुलस्स असंखेज्जइ भागं, उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्ले खुड्गपयरे, उड्डे जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमणुस्सखेत्ते अड्डाइज्जेसु दीवसमुद्देसु, पण्णरससु कम्मभूमिसु, तीसाए अकम्मभूमिसु, छप्पणाए अतरदीवगेसु सण्णिपंचिंदियाणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्डाइज्जेहिमंगुलेहिं अब्भहियतरं, विउलतरं विसुद्धतरं वितिमिरतरं खेत्तं जाणइ पासइ । कालओ णं उज्जुमई जहण्णेणं पलिओवमस्स असंखिज्जइ भागं, उक्कोसेण वि पलिओवमस्स असंखेज्जइ भागं अईयमणागयं वा कालं जाणइ पासइ, तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं, वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमई अणंते भावे जाणइ पासइ, सव्वभावाणं अणंतभागं जाणइ पासइ, तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । शार्थ :-तं = ते मनःपर्यशान, उज्जुमई = *मती, विउलमई च = विYखमती, तं = ते मनापर्यवशान, समासओ = संक्षेपथी, तत्थ = तेमां, अणते = अनंत, अणंतपएसिए = अनंत
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy