SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ५० asosa ચોથું પ્રકરણ અવધિજ્ઞાન શ્રી નંદી સૂત્ર OGOGOGOG अवधिज्ञाननां जे लेह : १ से किं तं ओहिणाण पच्चक्खं ? ओहिणाण पच्चक्खं दुविहं पण्णत्तं, तं जहा- भवपच्चइयं च खाओवसमियं च । से किं तं भवपच्चइयं ? भवपच्चइयं दोण्हं, तंजहा- देवाणं च णेरइयाणं च । से किं तं खाओवसमियं ? खाओवसमियं दोन्हं, तं जहा- • मणुस्साणं च पंचेंदियतिरिक्ख जोणियाणं च । को हेऊ खाओवसमियं ? तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं, अणुदिण्णाणं उवसमेणं ओहिणाणं समुप्पज्जइ । = શબ્દાર્થ :- भवपच्चइयं = भवप्रत्ययिड, खाओवसमियं क्षायोपशभिड, से किं तं = ते शुंछे, तेनुं शुं स्व३५ छे ? दोण्हं = जे गतिवाना लवोने, खाओवसमियं = क्षायोपशभिङ अवधिज्ञानना, दोण्हं = जे प्रा२ छे, मणुस्साणं च = मनुष्योने अने, पंचेन्दियतिरिक्खजोणियाणं = पंथेन्द्रिय तिर्ययोने, को हेऊ खाओवसमियं = क्षायोपशमिङ अवधिज्ञाननो हेतु शुं छे, तयावरणिज्जाणं कम्माणं = क्षायोपशभि ज्ञानावरणीय दुर्मनी, उदिण्णाणं = उध्य, खएणं = क्षय थवाथी भने, अणुदिण्णाणं = अनुहित अर्भनो, उवसमेणं = उपशम थवाथी, ओहिणाणं = अवधिज्ञान, समुप्पज्जइ = उत्पन्न थाय छे. भावार्थ :- प्रश्न - अवधिज्ञान प्रत्यक्षना डेटा प्रहार छे ? उत्तर- अवधिज्ञान प्रत्यक्षना जे भेह छे - (१) भवप्रत्ययिङ खने (२) क्षायोपशमि. प्रश्न- लव प्रत्ययि अवधिज्ञान होने होय छे ? ઉત્તર– ભવપ્રત્યયિક અવધિજ્ઞાન બે ગતિવાળા જીવોને હોય છે, જેમ કે– દેવોને અને નારકીને. ભવના પ્રભાવે જે અવધિજ્ઞાન થાય તે ભવપ્રત્યયિક કહેવાય છે.
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy