SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४१० શ્રી ઉત્તરાધ્યયન સૂત્ર-૨ જે જીવને મનુષ્યાયનો ઉદય હોય તેને મનુષ્ય કહે છે. (૪) દેવ જે જીવને દેવાયુનો ઉદય હોય, તેવા ઐશ્વર્ય સંપન્ન જીવને દેવ કહે છે. नारही:१५७ । रइया सत्तविहा, पुढविसु सत्तसु भवे । रयणाभा सक्कराभा, वालुयाभा य आहिया ॥ पंकाभा धूमाभा, तमा तमतमा तहा। १५८ इइ रइया एए, सत्तहा परिकित्तिया ॥ शार्थ:-णेरइया = नैरथि सत्तविहा= सात प्रारना आहिया - Bहा छ सत्तसु = सात पुढवीसु = पृथ्वीमोमां भवे = डोय छे. रयणाभारत्नप्रभा सक्कराभा शराममा वालुयाभा = वासुमा पकाभा = प्रमा धूमाभा = धूमप्रमातमा तभ:प्रभातमतमा तमस्तमा प्रमा इइ = सारे एए= ते णेरइया = नैयिडओ सत्तहा = सात प्रारना परिकित्तिया = Bह्या छे. भावार्थ:- सात प्रारना नैरयि सात प्रडारनी ५थ्वीमा डोय छे.ते सात पृथ्वीमो- (१) रत्नप्रमा, (२) शराप्रमा, (3) सुप्रमा, (४) प्रमा, (५) धूमप्रमा, (5) तम:प्रभासने (७) महातमप्रमा. આ રીતે તેમાં રહેતા નૈરયિકો પણ સાત પ્રકારના કહ્યા છે. તે ૧૫૭-૧૫૮ || - घम्मा वंसा य सिला य, तहा अंजण रिट्ठगा । मघा माघवई चेव, णारया य वियाहिया ॥ १. रयणाइगोत्तओ चेव, तहा घम्माइ णामओ । इइ णेरइया एए, सत्तहा परिकित्तिया ॥ शार्थ :- घम्मा = धम्मा वंसा= ॥ सिला- शिक्षा अंजणा = i४॥ रिट्ठगा- २ष्ठा मघा = भघा तहा, चेव = अने माघवई = माधवती आ णारया = न२ओना नाम वियाहिया = 5ो छ रयणाइ रत्नप्रभा माहिनारओनागोत्तओ गोत्र छेघम्माइ = धम्मा हिनओना णामओ नामछ इइ = ॥ प्रडारे एए = से सत्तहा = सात प्रा२न। णेरइया = ना२ही। वो परिकित्तिया हाछे. भावार्थ:-धम्मा, वंश, शिक्षा, अंxu, Rष्ठ, भघासने माधवती सात न२४ पृथ्वीना नाम छे. - ઉપરોક્ત રત્નપ્રભા આદિ સાત નરકના ગોત્ર છે અને ઘમ્મા આદિ સાત નરકના નામ છે. આ शते नाहीना वोन। सात प्रा२ ४ा छ. ॥ १५८-१०॥ 0 लोगस्स एगदेसम्मि, ते सव्वे उ वियाहिया । १६१ 0 इत्तो कालविभागं तु, तेर्सि वुच्छं चउव्विहं ॥ शार्थ:-सव्वे = समय लोगस्स = सोना एगदेसम्मि = मे देशमां इत्तो = वे पछी तेसिं = तेना चउव्विहं = यार प्रअरना कालविभाग = विभागने वुच्छ = 3डीश. ભાવાર્થ:- તે સર્વ નારકીના જીવો લોકના એક દેશમાં(વિભાગમાં) રહે છે. હવે તેના ચાર પ્રકારનો કાળ વિભાગ કહીશ. १५९
SR No.008779
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorSumatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages532
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy