SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ | જીવાજીવ-વિભક્તિ | ४०३ ભાવાર્થ - વનસ્પતિકાય જીવોના બે પ્રકાર છે– સૂક્ષ્મ અને બાદર. તે બંનેના પર્યાપ્તા અને અપર્યાપ્તા, એમ બે ભેદ છે. - बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया । साहारण सरीरा य, पत्तेगा य तहेव य ॥ शार्थ :- पज्जत्ता = पर्याप्त उ = अपर्याप्त साहारणसरीरा = अने वोर्नु मे शरी२. ભાવાર્થ - પર્યાપ્ત બાદર વનસ્પતિકાયના જીવોના બે પ્રકાર કહ્યા છે– સાધારણ શરીરી અને પ્રત્યેક શરીરી. (તે જ રીતે અપર્યાપ્ત બાદર વનસ્પતિકાલના જીવોના બે પ્રકાર થાય છે.) पत्तेगसरीराओ, णेगहा ते पकित्तिया । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ | वलयापव्वगा कुहुणा, जलरुहा ओसही तहा । हरियकाया बोद्धव्वा, पत्तेगाइ वियाहिया ॥ शहार्थ:- पत्तेगसरीराओ = प्रत्ये शरीरी छे ते = ते णेगहा = मने प्रारना पकित्तिया = उहा छ, रुक्खा = वृक्ष गुच्छा = २७ गुम्मा = गुल्म, नवमल्सिाहिलया = सता, यंता माहिवल्ली = वेस, 15ी माहिनी वेला तणा = तृe, घास वलया = वलय, नारियणा गाह पव्वगा = पर्व, मांडवाणी वनस्पति, शे२डी, वांस आहि कुहुणा = ४भीनशेडीने 6गनार छत्रीन। मारना, बिलाडीमाटोमाहि जलरुहा = ४मा उत्पन्न थनाश भणमाहि ओसही = औषधि, शाली माहि धान्य हरियकाया = रितीय, भाले माहि बोद्धव्वा = वा सोभे पत्तेगाइ = प्रत्ये शरीश वनस्पतिना मह वियाहिया = 5वा छे. भावार्थ:- प्रत्येक शरीश वनस्पतिना भने १२ छ, भ3-वृक्ष, शुभ७, शुक्ष्म, , वेद तथा તૃણ; નાળિયેર, કેળ આદિ વલય, શેરડી આદિ પર્વક, બિલાડીના ટોપ આદિ કુહણ, કમળ આદિ જલરુહ, ઘઉં વગેરે ધાન્યરૂપ ઔષધિ, લીલી ભાજી આદિ હરિતકાય; ઇત્યાદિ ભેદ પ્રત્યેક વનસ્પતિના एवा.॥८५-८॥ साहारणसरीराओ, णेगहा ते पकित्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य ॥ हरिली सिरिली सिस्सरिली, जावई केय कंदली । पलंडुलसण कंदे य, कंदली य कुहुव्वए ॥ लोहि णीहू य थीहू य, कुहगा य तहेव य । कण्हे य वज्जकंदे, कंदे सूरणए तहा ॥ अस्सकण्णी य बोधव्वा, सीहकण्णी तहेव य । मुसुंढी य हलिद्दा य, णेगहा एवमायओ ॥
SR No.008779
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorSumatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages532
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy