SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रामृत-१: प्रतिप्रामृत ४७ પ્રથમ પ્રાતઃ છઠ્ઠ પ્રતિપ્રાભૃતા ( અહોરાત્રમાં સૂર્ય વિકપન ) સૂર્યના વિકપન વિષયક સાત પ્રતિપત્તિઓ:| १ ता केवइयं ते एगमेगे णं राइदिए णं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ आहिएति वएज्जा ? तत्थ खलु इमाओ सत्त पडिवत्तीओ पण्णत्ताओ, तं जहा___तत्थ एगे एवमाहंसु- ता दो जोयणाई अद्धबायालीसं तेसीई सयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ, एगे एवमाहंसु । एगे पुण एवमाहुंसु- ता अड्डाइज्जाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ, एगे एवमाहंसु । एगे पुण एवमाहंसु- ता तिभागूणाई तिण्णि जोयणाई एगमेगेणं राइदिए णं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ, एगे एगमाहंसु । एगे पुण एवमाहंसु-ता तिण्णि जोयणाई अद्धसीयालीसं च तेसीइसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ, एगे एवमासु । __एगे पुण एवमाहंसु-ता अधुट्ठाइंजोयणाई एगमेगेणं राइदिएणं विकंपइत्ताविकंपइत्ता सूरिए चारं चरइ, एगे एवमाहंसु । ___ एगे पुण एवमाहंसु- ता चउभागूणाई चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ, एगे एवमाहंसु । एगे पुण एवमाहंसु- ता चत्तारि जोयणाई अद्धबावण्णं च तेसीइसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ, एगे एवमाहंसु । भावार्थ:-प्रश्न-सुर्यरात्रि-हिवस (डमडोरात्रि)मां 24 क्षेत्रनुवियन २त परिभ्रम। કરે છે? અર્થાત એક મંડળથી બીજા મંડળ ઉપર જતાં કેટલા ક્ષેત્રને પાર કરે છે. ઉત્તર– સૂર્યના વિકંપનબે મંડળ વચ્ચેના ક્ષેત્રના વિષયમાં અન્યતીર્થિકોની સાત પ્રતિપત્તિઓ છે, તે આ પ્રમાણે છે(૧) કેટલાક અન્યતીર્થિકો કહે છે કે સૂર્ય એક-એક અહોરાત્રમાં ર યોજન અને ૧ યોજનના એકસો ત્યાસી
SR No.008776
Book TitleAgam 16 17 Chandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorRajematibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages526
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_chandrapragnapti
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy