SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ | २८२ શ્રી જતીપ પ્રાપ્તિ સત્ર उत्तरपुर : यमपर्वत :| ८५ कहि णं भंते ! उत्तरकुराए जमगा णाम दुवे पव्वया पण्णत्ता ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणिल्लाओ चरिमंताओ अट्ठजोयणसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अबाहाए, सीयाए महाणईए उभओ कूले, एत्थ णं जमगा णाम दुवे पव्वया पण्णत्ता । जोयणसहस्सं उड्ढे उच्चत्तेणं । अड्डाइज्जाइं जोयणसयाई उव्वेहेणं । मूले ए गं जोयणसहस्सं आयामविक्खंभेणं, मज्झे अट्ठमाणि जोयणसयाई आयामविक्खंभेणं, उवरिं पंच जोयणसयाई आयामविक्खंभेणं । मूले तिण्णि जोयणसहस्साई एगं च बावटुं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं, मज्झे दो जोयणसहस्साइं, तिण्णि य वावत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं, उवरि एगं जोयणसहस्सं पंच य एकासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं । मूले वित्थिण्णा, मज्झे संखित्ता, उप्पि तणुया गोपुच्छसंठाणसंठिया सव्वकणगामया, अच्छा सण्हा जाव पडिरूवा । पत्तेयं-पत्तेयं परमवरवेइयापरिक्खित्ता पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता। ताओ णं परमवरवेइयाओ दो गाउयाई उठं उच्चत्तेणं, पंच धणुसयाई विक्खम्भेणं, वेइयावणसण्डवण्णओ भाणियव्वो । भावार्थ :- प्रश्न- 3 (मगवन् ! उत्त२२ क्षेत्रमा यम पर्वत या छ ? ઉત્તર- હે ગૌતમ! નીલવાન વર્ષધર પર્વતના દક્ષિણવર્તી ચરમાંત-મૂળ ભાગથી ૮૩૪ૐ યોજના દુર સીતા નદીના પૂર્વ-પશ્ચિમવર્તી બંને કિનારે યમક નામના એક-એક એમ બે પર્વત આવેલા છે. तयम पर्वतो १,००० मे १२ यो४न या छ. ते २५० मढीसो यो४न ४भीनमा Sist छ. તે મૂળમાં ૧,૦૦૦ હજાર યોજન, મધ્યમાં ૭૫૦ સાતસો પચ્ચાસ યોજના અને ઉપર પાંચસો ૫૦૦ योन सपा-पडोमा छ. તેની પરિધિ મૂળમાં સાધિક ત્રણ હજાર, એકસો બાસઠ (૩,૧૨) યોજન, મધ્યમાં સાધિક બે १२, त्रासो जोते२ (२,३७२) योन ने 6५२ साथि २ पांयसो ध्यासी (१,५८१) યોજનની છે.
SR No.008775
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorMuktabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages696
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy