SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ચોથો વક્ષસ્કાર शुस्मडिभवंत झूटो : વિગત ઊંચાઈ લંબાઈ ચુબ્લહિમવંત ના ૧૧ ફૂટ સિદ્ધાયતન ચૈત્ય ૧૦ ફૂટના પ્રાસાદો ५०० यो. ૩ यो. ગા यो. ५०० यो. ૫૦ यो. ૩૫ यो. મૂળ ५०० यो... પહોળાઈ મધ્ય શિખર | મૂળ ૩૭૫ ૨૫૦ ૧૫૮૧ यो... યો. यो. ૨૫ यो. ૩૧૫ यो. પરિધિ મધ્ય શિખર ૧૧૮૬ यो. ૭૯૧ यो.. આકાર ૨૫૯ અધિષ્ઠાયક ગોપુચ્છ પહેલા ફૂટ સિવાય શેષ ૧૦ લંબચોરસ ફૂટના માલિક તે તે नामवाणा देवદેવી છે લંબચોરસ हेमवत क्षेत्र : ३७ कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते ? गोयमा ! महाहिमवंतस्स वासहरपव्वयस्स दाहिणेणं, चुल्लहिमवंतस्स वासहर- पव्वयस्स उत्तरेणं, पुरत्थिम-लवणसमुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते । पाइणपडीणायए, उदीणदाहिणविच्छिण्णे, पलियंकसंठाणसंठिए दुहा लवणसमुद्द पुट्ठे, पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठे, पच्चत्थिमिल्लाए, कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठे । दोण्णि जोयणसहस्साइं एगं च पंचुत्तरं जोयणसयं पंच य एगूणवीसइभाए जोयणस्स विक्खंभेणं । तस्स बाहा पुरत्थिमपच्चत्थिमेणं छज्जोयणसहस्साइं सत्त य पणवण्णे जोयणसए तिणि य एगूणवीसइभाए जोयणस्स आयामेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया, दुहओ लवणसमुद्दं पुट्ठापुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठा, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठा | सत्ततीसं जोयणसहस्साइं छच्च चोवुत्तरे जोयणसए सोलस य एगूणवीसइभाए जोयणस्स किंचिविसेसूणे आयामेणं । तस्स धणुपुट्टं दाहिणेणं अट्ठतीसं जोयणसहस्साइं सत्त य चत्ताले जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं । भावार्थ :- प्रश्न- हे भगवन् ! ४जूद्वीपमां भवतक्षेत्र झ्यां छे ?
SR No.008775
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorMuktabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages696
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy