SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ત્રીજો વક્ષસ્કાર | १५७ | છે. તેનું ભવન સમુદ્રતટગત તીર્થથી ૧ર યોજન દૂર લવણ સમુદ્રની અંદર છે. શેષ વર્ણન સૂત્રાર્થથી સ્પષ્ટ છે. सिंधुवा विस्य :२९ तए णं से दिव्वे चक्करयणे पभासतित्थकुमारस्स देवस्स अट्ठाहियाए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ जाव सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसि सिंधुदेवीभवणाभिमुहे पयाए यावि होत्था । तए णं से भरहे राया तं दिव्वं चक्करयणं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरथिमं दिसिं सिंधुदेवीभवणाभिमुहं पयायं पासइ पासित्ता हट्टतुट्ठचित्तमाणदिए तहेव जावजेणेव सिंधूए देवीए भवणं तेणेव उवागच्छइ उवागच्छित्ता सिंधूए देवीए भवणस्स अदूरसामंते दुवालसजोयणायाम णवजोयणवित्थिण्णं वरणगरसरिच्छं विजयखंधावारणिवेसं करेइ जाव सिंधुदेवीए अट्ठमभत्तं पगिण्हइ; सिंधुदेवि मणसि करेमाणे चिट्ठइ । तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि सिंधूए देवीए आसणं चलइ । तए णं सा सिंधुदेवी आसणं चलियं पासइ पासित्ता ओहिं पउंजइ, पउंजित्ता भरहं रायं ओहिणा आभोएइ आभोइत्ता इमे एयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- उप्पण्णे खलु भो ! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी, तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सिंधूणं देवीणं भरहाणं राईणं उवत्थाणियं करेत्तए । तंगच्छामिणं अहंपिभरहस्सरण्णो उवत्थाणियं करेमि त्ति कटु कुंभट्ठसहस्सं रयणचित्तं णाणामणि-कणगरयण-भत्तिचित्ताणि यदुवे कणगभद्दासणाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य गेण्हइ, गेण्हित्ता ताए उक्किट्ठाए जाव एवं वयासी अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे, अहण्णं देवाणुप्पियाणं विसयवासिणी, अहण्णं देवाणुप्पियाणं आणत्तिकिंकरी, तंपडिच्छंतुणं देवाणुप्पिया! मम इमं एयारूवं पीइदाणं ति कटु कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणग ए वं सो चेव गमो जाव अट्ठाहिया णिव्वत्ता ।
SR No.008775
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorMuktabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages696
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy