SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ | ७५८ | શ્રી જીવાજીવાભિગમ સૂત્ર भावार्थ:- प्रश्न-उमगवन् ! सिद्ध, सिद्ध ३५ 240 14 २७ छ ? 612-सिद्ध साहिमनंत डोवाथी સદાકાળ તે જ રૂપમાં રહે છે. ७ एगिदियस्सणं भंते ! अंतरंकालओ केवचिरं होइ ? गोयमा !जहण्णेणं अंतोमुहत्तं, उक्कोसेणं दो सागरोवमसहस्साइंसखेज्जवासमब्भहियाई। भावार्थ:-प्र-3 भगवन् ! मेन्द्रिय मंत२ सुंछ ? उत्तर- गौतम! धन्यांत त भने ઉત્કૃષ્ટ સંખ્યાત વર્ષ અધિક બે હજાર સાગરોપમ છે. ८ बेइंदियस्स णं भंते ! अंतरंकालओ केवचिरं होइ? गोयमा !जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सइकालो । एवं तेइदियस्स वि चउरिदियस्स वि णेरइयस्स वि पंचेंदियतिरिक्खजोणियस्स विमणूसस्स वि देवस्स वि सव्वेसि एवं अंतरं भाणियव्वं । भावार्थ:-प्रश्न- भगवन् ! बेन्द्रिय-अंतर 2छ ? 6त्तर- गौतम! धन्यांत त भने ઉત્કૃષ્ટ વનસ્પતિકાળ છે. તે જ રીતે તેઇન્દ્રિય, ચોરેન્દ્રિય, નારક, પંચેન્દ્રિય તિર્યંચ, મનુષ્ય અને દેવનું અંતર પણ જાણવું. | ९ सिद्धस्सणंभंते ! अंतरंकालओकेवचिरंहोइ ? गोयमा !साइयस्स अपज्जवसियस्स णत्थि अतर। भावार्थ:-प्रश्न-भगवन!सिद्धनंतर 2छ? 612-गौतम! सिद्ध साहिअनंत डोवाथी अंतर नथी. [१० अप्पाबहुयं-सव्वत्थोवा मणुस्सा, णेरड्या असंखेज्जगुणा, देवा असंखेज्जगुणा, पर्चेदियतिरिक्खजोणिया असंखेज्जगुणा, चउरिदिया विसेसाहिया,तेइदिया विसेसाहिया, बेइंदिया विसेसाहिया, सिद्धा अणंतगुणा, एगिदिया अणतगुणा। भावार्थ:- ममत्व- (१) सर्वथा थोऽ। मनुष्यो छ, (२) तेनाथी नाडीमो मसंन्यातछ, (3) તેનાથી દેવો અસંખ્યાતગુણા છે, (૪) તેનાથી પંચેન્દ્રિય તિર્યંચ અસંખ્યાતણા છે, (૫) તેનાથી ચૌરેન્દ્રિય જીવો વિશેષાધિક છે, (૬) તેનાથી તે ઇન્દ્રિય જીવો વિશેષાધિક છે, (૭) તેનાથી બેઇન્દ્રિય જીવો વિશેષાધિક छ भने (८)तनाथी सिद्धो अनंतगु॥छ भने (९) तनाथी भेन्द्रियो सनंत॥ छ. | ११ अहवाणवविहासव्वजीवापण्णत्तातंजहा-पढमसमयणेरइया अपढमसमयणेरड्या पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढम समयमणुस्सा पढमसमयदेवा अपढमसमयदेवा सिद्धाय । भावार्थ:-सर्ववाना न १२ छ, ते ॥ प्रभाछ- (१) प्रथम समयना ना२८ (२) अप्रथम સમયના નારકી (૩) પ્રથમ સમયના તિર્યંચ (૪) અપ્રથમ સમયના તિર્યંચ (૫) પ્રથમ સમયના મનુષ્ય (5) अप्रथम समयना मनुष्य (७) प्रथम समयना हेव (८) मप्रथम समयना हेव मने () सिद्ध. | १२ पढमसमयणेरइया णं भंते ! कालओ केवचिरं होइ ? गोयमा ! एक्कं समयं ।
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy