SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ પ્રથમ વિભાગ ઃ સૂર્યાભદેવી | 3 अप्पेगइया देवा चउव्विहं अभिणयं अभिणयंति, तं जहा- दिलैंतियं पाडतियं सामण्णओविणिवाइयं लोगमज्झावसाणियं, ___ अप्पेगइया देवा बुक्कारेंति, अप्पेगइया देवा पीर्णेति, अप्पेगइया लासेंति, अप्पेगइया तंडति; अप्पेगइया बुक्कारैति, पीर्णेति, लासंति, तंडवैति । अप्पेगइया अप्फोडेति, अप्पेगइया वगंति, अप्पेगइया तिवई छिदंति; अप्पेगइया अप्फोर्डेति, वग्गंति, तिवई छिदति । अप्पेगइया हयहेसियं करेंति, अप्पेगइया हत्थिगुलगुलाइयं करेंति, अप्पेगइया रहघणघणाइयं करेंति; अप्पेगइया हयहेसियं, हत्थिगुलगुलाइयं, रहघणघणाइयं करेंति । अप्पेगइया उच्छलैंति, अप्पेगइया पोच्छलेंति, अप्पेगइया उक्किट्टि करेंति; अप्पेगइया उच्छलेति, पोच्छौंति, उक्किट्टि करेंति । अप्पेगइया ओवयंति, अप्पेगइया उप्पयंति, अप्पेगइया परिवयंति; अप्पेगइया तिण्णि वि । अप्पेगइया सीहणायं णयंति, अप्पेगइया पाददद्दरयं करेंति, अप्पेगइया भूमिचवेडं दलयति; अप्पेगइया तिण्णि वि । अप्पेगइया गज्जति, अप्पेगइया विज्जुयायति, अप्पेगइया वासं वासंति; अप्पेगइया तिण्णि वि करेंति। अप्पेगइया जलंति, अप्पेगइया तवंति, अप्पेगइया पतति; अप्पेगइया तिण्णि वि । ___ अप्पेगइया हक्कारेंति, अप्पेगइया थुक्कारेंति, अप्पेगइया थक्कारेंति, अप्पेगइया साई साइं नामाइं साहेति; अप्पेगइया चत्तारि वि । अप्पेगइया देवसण्णिवायं करेंति, अप्पेगइया देवुज्जोयं करेंति, अप्पेगइया देवुक्कलियं करेंति, अप्पेगइया देवकहकहगं करेंति, अप्पेगइया देवदुहदुहगं करेंति, अप्पेगइया चेलुक्खेवं करेंति; अप्पेगइया देवसण्णिवायं, देवुज्जोयं, देवुक्कलियं, देवकहकहगं, देवदुहदुहगं, चेलुक्खेवं करेंति । - अप्पेगइया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया, अप्पेगइया चंदणकलसहत्थगया अप्पेगइया भिंगारहत्थगया जावधूवकडुच्छयहत्थगया हट्टतुट्ठ चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण-हियया सव्वओ समंता आधावंति परिधावति । ભાવાર્થ :- જ્યારે સર્યાભદેવનો મહામહિમાશાળી ઈન્દ્રાભિષેક થઈ રહ્યો હતો ત્યારે કેટલાક દેવોએ સૂર્યાભવિમાનમાં કીચડ ન થાય અને ધૂળ બેસી જાય તે રીતે સુગંધી પાણીની ઝરમર-ઝરમર વર્ષા કરી. કેટલાક દેવોએ સૂર્યાભવિમાનને હરજ, નખરજ, ઉપશાંતરજ અને પ્રશાંતરજવાળું કર્યું અર્થાત્ ધૂળને पेसाडी स्व५७ . 21 वोमे सूर्यात्मविमानने भासित (भानु) अर्यु, साई थु, वायु, स्व२७, સાફ-સુથરા રસ્તાઓ વચ્ચે સુગંધી પદાર્થોના ઢગલા કરી રસ્તાઓને બજાર જેવા કર્યા. કેટલાકદેવોએ સૂર્યાભવિમાનમાં મંચ ઉપર મંચ તૈયાર કર્યા અર્થાત્ સીડીવાળા પ્રેક્ષાગૃહો બનાવ્યા. કેટલાક દેવોએ વિવિધ પ્રકારની રંગબેરંગી હારબંધ ધ્વજાઓ અને પતાકા ઉપર પતાકા રોપી સૂર્યાભવિમાનને શણગાર્યું. કેટલાક દેવોએ સૂર્યાભ વિમાનને અત્યંત ઉલ્લોકનીય-આકર્ષક બનાવ્યું અને તેના ઉપર ગોશીર્ષ ચંદન-રક્ત ચંદનના પાંચ આંગળીઓ દેખાય તેવા થાપા માર્યા. કેટલાક દેવોએ
SR No.008770
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorBindubai Mahasati, Rupalbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages238
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy