SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ પ્રથમ વિભાગ : સૂર્યાભદેવ तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे गिण्हंति गिण्हित्ता । जेणेव महाहिमवंत-रुप्पिवासहरपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे गिण्हंति गिण्हित्ता । जेणेव महापउम- महापुंडरीयद्दहा तेणेव उवागच्छति, उवागच्छित्ता दहोदगं उप्पलाई गिण्हंति गिण्हित्ता । जेणेव हरिवासरम्मगवासाइं जेणेव हरि-हरिकंत-नर-नारिकंताओ महाणईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं उभओकूलमट्टियं गिण्हंति गिण्हित्ता । जेणेव गंधावाई मालवंतपरियागा वट्टवेयड्ढ-पव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे गिण्हंति गिण्हित्ता । जेणेव णिसढ-णीलवंत-वासहरपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे गिण्हंति गिण्हित्ता । जेणेव तिगिच्छकेसरि-द्दहाओ तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं, उप्पलाई गिण्हंति गिण्हित्ता । ૮૯ जेणेव पुव्वविदेहावरविदेहवासाइं जेणेव सीता-सीतोदाओ महाणईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं उभओकूलमट्टियं गिण्हंति गिहित्ता । जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाइं तेणेव उवागच्छंति, उवागच्छित्ता तित्थोदगं तित्थमट्टियं गिण्हंति गिण्हित्ता । जेणेव सव्वंतरणईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं उभओकूलमट्टियं गिण्हंति गिण्हित्ता । जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे गिण्हंति गिहित्ता । जेणेव मंदरे पव्वए जेणेव भद्दसालवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहि-सिद्धत्थए य गेण्हंति, गेण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सव्वोसहि- सिद्धत्थए य सरसं च गोसीसचंदणं गिण्हंति, गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं, दिव्वं च सुमणदामं गिण्हंति, गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं, दिव्वं च सुमणदामं दद्दर-मलय-सुगंधियगंधे गिव्हंति, गिण्हित्ता एगओ मिलायंति, मिलाइत्ता ताए उक्किट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धार्वेति, वद्धावेत्ता तं महत्थं महग्घं महरिहं विउलं इंदाभिसेयं उवट्ठति । ભાવાર્થ :- સામાનિક પરિષદના દેવોની આજ્ઞા સાંભળીને હર્ષિત-સંતુષ્ટિત થયેલા તે આભિયોગિક
SR No.008770
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorBindubai Mahasati, Rupalbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages238
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy