SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ | पशिशष्ट-/सूत्रनी गावामी | २८१ । परिशिष्ट-3 સૂત્રમાં આવેલી ગાથાઓ इणमो अण्हय-संवर विणिच्छयं पवयणस्स णिस्संदं । वोच्छामि णिच्छयत्थं, सुभासियत्थं महेसीहिं ॥ पंचविहो पण्णत्तो, जिणेहिं इह अण्हओ अणाईओ। हिंसामोसमदत्तं, अब्बंभ परिग्गहं चेव ॥ जारिसमो ज णामा, जह य कओ जारिसं फलं देइ । जे वि य करेंति पावा पाणवहं तं णिसामेह ॥ एएहिं पंचहिं असंवरेहिं, रयमादिणित्तु अणुसमयं । चउविहगइ पेरंतं, अणुपरियटति संसारे ॥ सव्वगइपक्खदे, काहिंति अणंतए अकयपुण्णा । जे य ण सुणंति धम्मं, सोऊण य जे पमायति ॥ अणुसिटुं वि बहुविहं, मिच्छदिट्ठिया जे णरा अहम्मा । - बद्धणिकाइय कम्मा, सुणति धम्म ण य करेति ॥ किं सक्का काउं जे, णेच्छइ ओसहं मुहा पाउं । जिणवयणं गुणमहुरं, विरेयणं सव्वदुक्खाणं ॥ ८ पंचेव य उज्झिऊणं, पंचेव य रक्खिऊणं भावेणं । कम्मरय-विप्पमुक्कं, सिद्धिवर-मणुत्तरं जंति ॥ जंबू एत्तो संवरदाराई, पंच वोच्छामि आणुपुव्वीए । जह भणियाणि भगवया, सव्वदुक्ख विमोक्खणट्टाए ॥ पढम होइ अहिंसा बिइयं सच्चवयणं णि पण्णतं । दत्तमणुण्णाय संवरो य बंभचेर-मपरिग्गहत्तं च ॥ १०
SR No.008767
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorSunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages344
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_prashnavyakaran
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy