SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ શ્રી અંતગડ સૂત્ર ચાલતો-ફરતો સ્ટોર છે જેને વર્તમાનમાં મોબાઈલ સ્ટોર પણ કહી શકાય. ફરક માત્ર એટલો કે કુત્રિકાપણનો માલિક એક શેઠ હોય છે કે જેણે દેવને આરાધી પોતાને અધિનસ્થ બનાવ્યો હોય. આવો દેવાધિષ્ઠિત શેઠ કુત્રિકા પણ ચલાવે છે. જ્યાં જ્યાં મોટા મોટા પ્રસંગ, વાર, તહેવાર હોય ત્યાં આ દેવાધિષ્ઠિત કુત્રિકાપણ લઈ જાય છે. ગજસુકુમાલરાજાની આજ્ઞાનું પાલન :|२४ तए णं गयसुकुमालस्स कुमारस्स अम्मापियरो कोडंबियपुरिसे सद्दाति, सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! सिरिघराओ तिण्णि सयसहस्साइं गहाय दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेह, सयसहस्सेण कासवगं सद्दावेह । तए णं ते कोडुंबियपुरिसा गयसुकुमालस्स कुमारस्स पिउणा एवं वुत्ता समाणा हट्ठतुट्ठ करयल जाव पडिसुणेत्ता खिप्पामेव सिरिघराओ तिण्णिसयसहस्साई, तहेव जाव कासवगं सद्दावेति । तए णं से कासवए गय सुकुमालस्स पिउणा कोडुबियपुरिसेहिं सद्दाविए समाणे हट्ठतुढे पहाए जाव विभूसिए जाव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं गयसुकुमालस्स कुमारस्स पियरं जएणं विजएणं वद्धावेइ, वद्धावित्ता एवं वयासीसंदिसंतु णं देवाणुप्पिया ! जंमए करणिज्जं? तए णं से गयसुकुमालस्स पिया तं कासवगं एवं वयासी- तुमं देवाणुप्पिया ! गयसुकुमालस्स कुमारस्स परेणं जत्तेणं चउरंगुलवज्जे णिक्खमणपाओग्गे अग्गकेसे कप्पेहि । तए णं से कासवे एवं वुत्ते समाणे हट्ठतुट्ठकरयल जाव एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सुरभिणा गंधोदएणं हत्थपाए पक्खालेइ, पक्खालित्ता सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधइ, मुहं बधित्ता गयसुकुमालस्स कुमारस्स परेणं जत्तेणं चउरंगुलवज्जे णिक्खमणपाओग्गे अग्गकेसे कप्पेइ । तए णं सा गयसुकुमालस्स कुमारस्स माया देवई देवी हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, सुरभिणा गंधोदएणं पक्खालित्ता अग्गेहिं वरेहिं गंधेहिं, मल्लेहिं अच्चेइ, अग्गेहिं वरेहिं, गंधेहिं, मल्लेहिं अच्चित्ता सुद्धे वत्थे बंधइ, सुद्धे वत्थे बंधित्ता रयणकरंडगंसि पक्खिवइ, पक्खिवित्ता हार-वारिधार-सिंदुवारछिण्णमुत्तावलिप्पगासाइं सुयवियोग-दूसहाई अंसूई विणिम्मुयमाणी विणिम्मुयमाणी एवं वयासी- एस णं अम्हं गयसुकुमालस्स कुमारस्स बहुसु
SR No.008765
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorBhartibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages284
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_antkrutdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy