SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ અધ્યયન-૭: શ્રમણોપાસક સકડાલપુત્ર | १३८ अपरिजाणिज्जमाणे पीढ-फलग-सिज्जा-संथारट्ठयाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी- आगए णं देवाणुप्पिया ! इहं महामाहणे ? ભાવાર્થ :- શ્રમણોપાસક સંકડાલપુત્ર દ્વારા અનાદર પામેલા, તેમજ પોતાની ઉપેક્ષા થતી જોઈને સંખલિપુત્ર ગોશાલક પીઠ, બાજોઠ, પાટ, પાટલા તથા સંતારક વગેરે પ્રાપ્ત કરવા માટે શ્રમણ ભગવાન મહાવીરનાં ગુણકીર્તન કરવા લાગ્યો અને શ્રમણોપાસક સકડાલપુત્રને કહ્યું- હે દેવાનુપ્રિય! શું અહીં મહામાહણ આવ્યા હતા? ४० तए णं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुत्तं एवं वयासी- के णं, देवाणुप्पिया ! महामाहणे ? ભાવાર્થ :- શ્રમણોપાસક સકલાલપુત્રે મખલિપુત્ર ગોશાલકને કહ્યું- હે દેવાપ્રિય! કોણ મહામાહણ? (आपनो शुंअभिप्राय छ?) ४१ तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं वयासी- समणे भगवं महावीरे महामाहणे । से केणतुणं देवाणुप्पिया ! एवं वुच्चइ- समणे भगवं महावीरे महामाहणे? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पण्ण-णाण-दसणधरे जाव महिय-पूइए जाव तच्च-कम्म-संपया-संपउत्ते । से तेणटेणं देवाणुप्पिया ! एवं वुच्चइ- समणे भगवं महावीरे महामाहणे । आगए णं देवाणुप्पिया ! इहं महागोवे ? के णं देवाणुप्पिया ! महागोवे ? समणे भगवं महावीरे महागोवे । से केणटेणं, देवाणुप्पिया ! एवं वुच्चइ- समणे भगवं महावीरे महागोवे । ___ एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे णस्समाणे, विणस्समाणे, खज्जमाणे, छिज्जमाणे, भिज्जमाणे, लुप्पमाणे, विलुप्पमाणे, धम्ममएणं दंडेणं सारक्खमाणे, संगोवेमाणे, णिव्वाण-महावाडं साहत्थिं संपावेइ । से तेणटेणं सद्दालपुत्ता ! एवं वुच्चइ- समणे भगवं महावीरे महागोवे ।। आगए णं देवाणुप्पिया ! इहं महासत्थवाहे ? के णं देवाणुप्पिया ! महासत्थवाहे? सद्दालपुत्ता ! समणे भगव महावीरे महासत्थवाहे । से केणटेण ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे णस्समाणे, विणस्समाणे, खज्जमाणे, छिज्जमाणे, भिज्जमाणे, लुप्पमाणे, विलुप्पमाणे उम्मग्ग पडिवण्णे धम्ममएणं पंथेणं सारक्खमाणे णिव्वाण-महापट्टणाभिमुहे साहत्यि संपावेइ । से तेणटेणं सद्दालपुत्ता ! एवं वुच्चइ- समणे भगवं महावीरे महासत्थवाहे । आगए ण देवाणप्पिया ! इहं महाधम्मकही? के णं देवाणप्पिया ! महाधम्मकही?
SR No.008764
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorUrvashibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages262
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_upasakdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy