SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ शत-१८ : उद्देश5-3 ૪૭૯ पज्जत्तगाणं अपज्जत्तगाणं जहण्णुक्कोसियाए ओगाहणाए कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सुहुमणिगोयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा । १ । सुहुमवाउक्काइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा | २ | सुहुमतेउकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा | ३ | सुहुमआउकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ४ । सुहुमपुढ क्काइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा ॥ ५ ॥ _बायरवाङकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ६ । बायरतेडक्काइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा |७| बायरआउकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा | ८ | बायरपुढविकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ९ । पत्तेयसरीरबायरवणस्सइकाइयस्स बायरणिगोयस्स एएसि णं अपज्जत्तगाणं जहण्णिया ओगाहणा दोह वि तुला असंखेज्जगुणा । १०-११ । सुहुमणिगोयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । १२ । तस्सेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया | १३ | तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । १४ । सुहुमवाउकाइयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । १५ । तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । १६ । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । १७ । एवं सुहुमतेउकाइयस्स वि । १८-१९-२० । एवंसुहुमआउक्काइयस्स वि । २१-२२-२३। एवं सुहुमपुढविकाइयस्स वि । २४-२५-२६ । एवं बायरवाडकाइयस्स वि । २७-२८-२९ ॥ एवं बायरतेङकाइयस्स वि । ३०-३१-३२। एवं बायरआउकाइयस्स वि । ३३-३४-३५ । एवं बायरपुढविकाइयस्स वि । ३६-३७-३८ । एएसिं सव्वेसि तिविहेणं गमेणं भाणियव्वं । बायरणिगोयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ३९ । तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । ४० । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । ४१ । पत्तेयसरीरबायरवणस्सइकाइयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा ।४२। तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा असंखेज्जगुणा । ४३ । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा असंखेज्जगुणा । ४४ ।
SR No.008761
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages706
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy