SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ शत:-१८:6देश | ४२१ । शत-१८ : ९६श-5 ગોળ A . . નિશ્ચય-વ્યવહારથી ગોળ આદિમાં વર્ણાદિ - | १ फाणियगुलेणंभंते !कइवण्णे,कगंधे,कइरसे,कइफासेपण्णत्ते ? गोयमा ! एत्थ णंदोणया भवंति,तंजहा-णिच्छइयणए य वावहारियणए य । वावहारियणयस्सगोडेफाणियगुले,णेच्छइयणयस्सपंचवण्णेदुगंधेपचरसेअट्ठफासेपण्णत्ते। शEIर्थ:- फाणियगुले = ढीलो गो गोड्डे = मधु२२स युऽत. भावार्थ:-प्रश्र-भगवन! ढीला गोभ 240, गंध, २ससने स्पर्श डोय छ? 612- गौतम ! सासंबंधमां नय(अपेक्षा) छ. यथा- निश्चय नय सने व्यवहार नय. વ્યવહાર નયની અપેક્ષાએ ઢીલા ગોળમાં મધુર રસ હોય છે અને નિશ્ચય નયની અપેક્ષાએ તેમાં પાંચ વર્ણ, બે ગંધ, પાંચ રસ અને આઠ સ્પર્શ હોય છે. | २ भमरेणं भंते ! कइवण्णे, पुच्छा? गोयमा ! एत्थ णंदो णया भवति,तंजहा-णिच्छइयणए य वावहारियणएय। वावहारियणयस्स कालए भमरे, णेच्छइयणयस्स पंचवण्णे जावअट्ठफासेपण्णत्ते। भावार्थ:- प्रश्र- भगवन् ! भ्रमरमां 24tal, गंध, अने स्पर्श डोय छे ? ઉત્તર– હે ગૌતમ! વ્યાવહારિક નયથી ભ્રમરમાં કાળો વર્ણ હોય છે અને નિશ્ચય નયથી ભ્રમરમાં પાંચ વર્ણ, બે ગંધ, પાંચ રસ અને આઠ સ્પર્શ હોય છે. | ३ सुयपिच्छे णं भंते !कइवण्णे, पुच्छा? गोयमा ! एवं चेव, णवरं वावहारियणयस्स णीलए सुयपिच्छे, णेच्छइयणयस्स पंचवण्ण्णे, सेसंतंचेव । एवं एएणं अभिलावेणं लोहिया मंजिट्ठिया, पीतिया हालिद्दा, सुक्किल्लए संखे, सुब्भिगंधे कोढे, दुब्भिगंधे मयगसरीरे, कडुए णिबे, तित्ता सुंठी, कसाए कविटे, अंबा अबिलिया, महुरे खण्डे, कक्खडे वइरे, मउए णवणीए, गरूए य, लहुए उलुयपत्ते, सीए हिमे, उसिणे अगणिकाए, णिद्धे तेल्ले। AGEार्थ:-सुयपिच्छे = पोपटनी पांच मंजिट्ठिया-योही जिंबे-सीमो उलुयपत्ते= पोरनापान, ઘુવડની પાંખ.
SR No.008761
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages706
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy