SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ | sus श्री भगवती सूत्र-3 शत-१२ : 6श-२ या [श्रमयोपाशिज] भयंता श्रमयोपासिझा :१ तेणं कालेणं तेणं समएणं कोसंबी णामं णयरी होत्था, वण्णओ । चंदोवतरणे चेइए, वण्णओ । तत्थ णं कोसंबीए णयरीए सहस्साणीयस्स रण्णो पोत्ते सयाणीयस्स रण्णो पुत्ते चेडगस्स रण्णो णत्तुए मियावईए देवीए अत्तए जयंतीए समणोवासियाए भत्तिज्जए उदायणे णामं राया होत्था, वण्णओ। तत्थ णं कोसंबीए णयरीए सहस्साणीयस्स रण्णो सुण्हा सयाणीयस्स रण्णो भज्जा चेडगस्स रण्णो धूया उदायणस्स रण्णो माया जयंतीए समणोवासियाए भाउज्जा मियावई णामंदेवी होत्था, वण्णओ। सुकुमालपाणिपाया जावसुरूवा; समणोवासिया अभिगय जीवाजीवा जाव अहापरिग्गहेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । ___ तत्थ णं कोसंबीए णयरीए सहस्साणीयस्स रण्णो धूया सयाणीयस्स रण्णो भगिणी उदायणस्स रण्णो पिउच्छा मियावईए देवीए णणंदा वेसालीसावयाणं अरहताणं पुव्वसिज्जायरी जयंती णाम समोणवासिया होत्था, सुकुमाल पाणिपाया जावसुरूवा; अभिगय जीवाजीवा जाव अहापरिग्गहेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । शार्थ :- चेडगस्स = वैली।४ थेट-1 णत्तुए = होमित्र अत्तए = मात्म४-पुत्र भत्तिज्जए = (मत्री धूया-पुत्री पिउच्छा -पितानानासुण्हा-पुत्रवधू, णणंदा-नए वेसालीसावगाणं अरहताणं = वैशामि-विशuu(त्रिशl) पुत्र अर्थात् भगवान महावीर, तेना क्यनने सामनार भने संभावना२-श्रवा रसिछ, तेवा मरिडतना साधुओनी सेज्जायरी स्थानहात्री, स्थान आपना२. ભાવાર્થ :- કાલે, તે સમયે કૌશામ્બી નામની નગરી હતી. ત્યાં ચંદ્રાવતરણ નામનું ઉધાન હતું. તે કૌશામ્બી નગરીમાં સહસાનીક રાજાના પૌત્ર, શતાનીક રાજાના પુત્ર, ચેટક રાજાના દોહિત્ર, મૃગાવતી રાણીના આત્મજ, જયંતી શ્રમણોપાસિકાના ભત્રીજા ઉદાયન નામના રાજા હતા. તે કૌશામ્બી નગરીમાં સહસાનીક રાજાની પુત્રવધૂ, શતાનીક રાજાની પત્ની, ચેટક રાજાની પુત્રી, ઉદાયન રાજાની માતા અને જયંતી શ્રમણોપાસિકાના ભાભી મૃગાવતી દેવી હતા. તે સુકોમળ હાથ પગવાળા યાવત્ રૂપવાન હતા તે
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy