SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ शत- ११ : उद्देश५-८ ૫૫ તાપસ પ્રવ્રજ્યાનો સંકલ્પઃ ३ तरणं तस्स सिवस्स रण्णो अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - अत्थिता मे पुरा पोराणाणं, एवं जहा तामलिस्स जाव पुत्तेहिं वड्डामि, पसूहिं वड्डामि, रज्जेणं वड्डामि, एवं रट्टेणं, बलेणं, वाहणेणं, कोसेणं, कोट्ठागारेणं, पुरेणं, अंतेउरेणं वड्डामि; विपुलधण-कण - रयण जाव संतसारसावएज्जेणं अई अईव अभिवड्डामि, तं किं णं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उव्वेहमाणे विहरामि ? तं जाव ताव अहं हिरण्णेणं वड्डामि व अई अईव अभिवड्डामि जाव मे सामंतरायाणो वि वसे वट्टंति, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्स रस्सिम्मि दिणयरे तेयसा जलते सुबहु लोही-लोहकडाह-कडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभद्दं कुमारं रज्जे ठवित्ता तं सुबहु लोही-लोहकडाह- कडुच्छयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावा भवति, तं जहा होत्तिया पोत्तिया कोत्तिया जण्णई सड्ढई थालई हुंबउट्ठा दंतुक्खलिया उम्मज्जगा संमज्जगा णिमज्जगा संपक्खाला उद्धकंडूयगा अहोकंडूयगा दाहिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मियलुद्धया हत्थितावसा जलाभिसेयकिढिणगाया अंबुवासिणो वाडवासिणो वक्कलवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारा तयाहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफलाहारा उद्दंडा रुक्खमूलिया मंडलिया वणवासिणो बिलवासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियंपिव कंदुसोल्लियंपिव कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति । तत्थ णं जे ते दिसापोक्खी तावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइत्तए । पव्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि- 'कप्पइ मे जावज्जीवाए छट्ठ छट्टेणं अणिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उड्डुं बाहाओ पगिज्झिय पगिज्झिय जाव विहरित्तए' त्ति कट्टु एवं संपेहेइ । AGEार्थ :- रज्जधुरं = राभ्यनी धुरा कडुच्छयं = 5ऽछी कोत्तिया = भूभिशायी थालई : जप्परधारी हुंबउट्ठा = मंडलधारी दंतुक्खलिया = सुधार्या विनाना आषा इजोने तथी ४ जानार, संपक्खाला = संप्रवास - भाटीथी स्नान ४२नार दक्खिणकूलगा = गंगानादृक्षिए। तट
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy