SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र- उ તે એક-એક અગ્રમહિષી દેવી આઠ-આઠ હજાર દેવીઓના પરિવારની વિપુર્વણા કરી શકે છે. આ રીતે સર્વ મળીને પાંચ અગ્રમહિષીઓનો(પ×૮૦૦૦=) ચાલીસ હજાર દેવીઓનો પરિવાર છે. આ એક त्रुटित (वर्ग) हेवाय छे. ૫૧૪ ३ पभू णं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए, चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोग भोगाई भुंजमाणे विहरित्तए ? णो इणट्ठे समट्ठे । सेकेणणं भंते! एवं वुच्चइ - णो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए ? अज्जो ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए रायहाणीए सभाए सुहम्माए, माणवए चेइयखंभे वइरामएस गोल- वट्ट- समुग्गएसु बहूओ जिणसकहाओ सण्णिक्खित्ताओ चिट्ठति; जाओ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो अण्णेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिज्जाओ, वंदणिज्जाओ णमंसणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ भवति, तेसिं पणिहाय णो पभू । से तेणट्टेणं अज्जो ! एवं कुच्चइ - णो पभू चमरे असुरिंदे असुरकुमार राया जाव विहरित्तए । पभूणं अज्जो ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणीय साहस्सीहिं तायत्तीसा जा अण्णेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महयाहयणट्ट जाव भुंजमाणे विहरित्तए । केवलं परियारिड्डीए, णो चेव णं मेहुणवत्तियं । શબ્દાર્થ :- वइरामएसु = १४भय गोलवट्टसमुग्गएसु = वृत्ताार-गोण जीभां जिणसकहाओ = [४नहाढा अच्चणिज्जाओ = अर्थनीय पज्जुवासणिज्जाओ = उपासनाने योग्य पणिहाय = तेना अरो, ते अपेक्षाओं परियारिड्डीए= पारियारि४ ऋद्धि अर्थात् देव-देवी પરિવાર સાથે બેસીને શબ્દ શ્રવણ, રૂપ દર્શનાદિ વિવિધ મનોરંજન રૂપ એશ્વર્યનો ઉપભોગ, ઋદ્ધિની અપેક્ષાએ પરિચારણા. ભાવાર્થ :- પ્રશ્ન- હે ભગવન્ ! અસુરેન્દ્ર અસુરરાજ ચમર પોતાની ચમરચંચા રાજધાનીની સુધર્મા નામની સભામાં ચમર નામના સિંહાસન પર બેસીને, તે ત્રુટિત(દેવીઓના પરિવાર)ની સાથે ભોગવવા યોગ્ય દિવ્ય ભોગોને ભોગવવામાં સમર્થ છે ?
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy