SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ शत-८: देश -33 ૪૩૫ विवेयन : જમાલીના માતા-પિતાએ અનેક પ્રકારે તેના વૈરાગ્યની કસોટી કરી. પરંતુ જમાલીની ધર્મશ્રદ્ધા અને વૈરાગ્યભાવ દેઢ હતા. તેથી અંતે રાગભાવ પર વૈરાગ્યભાવનો વિજય થયો અને માતા પિતાએ તેને સંયમ સ્વીકારવા માટે અનુમતિ આપી. જમાલી કુમારના દીક્ષા મહોત્સવની પૂર્વ તૈયારી:३२ तएणं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सहावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! खत्तियकुंडग्गामंणयरंसभितरबाहिरियं आसियसंमज्जि-ओवलितं एवं जहा उववाइए जावपच्चप्पिणति।। तएणं से जमालिस्स खत्तियकुमारस्स पिया दोच्चं पिकोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं, महग्धं, महरिहं, विउलं णिक्खमणाभिसेयं उवट्ठवेह । तए णं ते कोडुंबिय- पुरिसा तहेव जाव पच्चप्पिणंति । ___ तएणं तं जमालिं खत्तियकुमारं अम्मा-पियरो सीहासणवरंसि पुरत्थाभिमुहं णिसीयाति, णिसीयावेत्ता अट्ठसएणं सोवण्णियाणं कलसाणं, एवं जहा रायप्पसेणइज्जे जाव अट्ठसएणं भोमेज्जाणं कलसाणं सव्विड्डीए जाव महया रवेणं महया णिक्खमणाभिसेएणं अभिसिंचंति । __महया महया णिक्खमणाभिसेएणं अभिसिंचित्ता करयल जाव जएणं विजएणं वद्धार्वेति, वद्धावित्ता एवं वयासी- भण जाया ! किं देमो, किं पयच्छामो, किंणा वा ते अट्ठो ? तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- इच्छामि णं अम्मयाओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणि कासवगं च सद्दाविउ । शार्थ :- आसिय = uml wi2g संमज्जिओवलित्तं = साशने दीपावमहत्थं = भडान अर्थवा महरिहं = महापूज्य महग्धं = मामूल्यवान णिसियाति साऽयो भोमेज्जाणं = भाटीना, देमो = आपी पयच्छामो = प्रहान शमे किंणा वा ते अट्ठो- तरु शुं प्रयोन कुत्तियावण = त्रिप!-कुमर्थात् पृथ्वी त्रिक = आपण = हुआन, स्वा, भय मने पाताण३५ त्रो सोभा २७दी वस्तु भगवानुवाधिष्ठित स्थान पडिग्गह = पात्र कासवगं = ॥श्य५४-ॐाम.
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy