SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ૨૬૮ श्री भगवती सूत्र-3 AdS-८ : मश-१० આરાધવા શ્રુત અને શીલના આરાધક: १ रायगिहे णयरे जाव एवं वयासी- अण्णउत्थिया णं भंते ! एवं आइक्खंति, जाव एवं परूर्वेति- एवं खलु सील सेयं, सुयं सेयं, सुयं सील सेयं; से कहमेयं भंते ! एवं? गोयमा ! जंणं ते अण्णउत्थिया एवं आइक्खति जाव सील सेय; जे ते ए वं आहंसु, मिच्छा ते एवं आहंसु, अहं पुण गोयमा ! एवं आइक्खामि जाव परूवेमि- एवं खलु मए चत्तारि पुरिसजाया पण्णत्ता, तं जहा- सीलसंपण्णे णाम एगे णो सुयसंपण्णे, सुयसंपण्णे णामं एगे णो सीलसंपण्णे, एगे सीलसंपण्णे वि सुयसंपण्णे वि, एगे णो सीलसंपण्णे णो सुयसंपण्णे । तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुयवं; उवरए, अविण्णायधम्मे; एस णं गोयमा ! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे से दोच्चे पुरिसजाए से णं पुरिसे असीलवं सुयवं, अणुवरए, विण्णायधम्मे, एस णं गोयमा ! मए पुरिसे देसविराहए पण्णत्ते ।। ___ तत्थ णंजे सेतच्चे पुरिसजाए सेणं पुरिसे सीलवं सुयवं; उवरए विण्णायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पण्णत्ते । ___ तत्थं णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुयवं, अणुवरए अविण्णायधम्मे; एस णं गोयमा ! मए पुरिसे सव्वविराहए पण्णत्ते । भावार्थ:- प्रश्र-२४ नगरमां गौतम स्वामी प्रभुने साप्रमाणे ५ यु-भगवन् ! अन्यतार्थी ॥ प्रभाछ यावत् प्र३५९॥ ४२छ- (१) शीस ४ श्रेष्ठ छे, (२) श्रुत ४ श्रेष्ठ छे, (3) [શીલ નિરપેક્ષ) શ્રત અથવા [શ્રુત નિરપેક્ષ) શીલ જ શ્રેષ્ઠ છે, હે ભગવન્ તેઓનું કથન શું સત્ય છે? ઉત્તર- હે ગૌતમ! અન્યતીર્થિકો જે આ પ્રમાણે કહે છે યાવતુ પ્રરૂપણા કરે છે, તે મિથ્યા કહે છે.
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy