SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शत-८ : देश | १४५ शds-८ : श-9 પ્રાસુક શ્રમણ અશ્રમણને પ્રતિલાભિત કરવાનું ફળ - | १ समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासु-एसणिज्जेणं असण-पाण-खाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंतसो से णिज्जरा कज्जइ, णत्थि य से पावे कम्मे कज्जइ । AGEार्थ :- पडिलाभेमाणस्स = प्रतिवामित ४२वाथी, गुरुबुद्धिथी हान आपाथी, भावार्थ :- प्रश्र- भगवन् ! तथा३५ना-साधुन। वेष मने तहनुस प्रवृत्ति तथा गुथी युक्त શ્રમણ અથવા માહણને પ્રાસુક અને એષણીય અશન, પાન, ખાદિમ અને સ્વાદિમ રૂપ આહાર વહોરાવતા શ્રમણોપાસકને કયા ફળની પ્રાપ્તિ થાય છે? ઉત્તર- હે ગૌતમ! એકાંતરૂપે નિર્જરા થાય છે, તે પાપકર્મ કરતા નથી. | २ |समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम साइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से णिज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ । लावार्थ :- प्रश्न- हे भगवन् ! तथा३५न। श्रम, माउने सासु मने अनेषीय अशन વહોરાવતા શ્રમણોપાસકને કયા ફળની પ્રાપ્તિ થાય છે? ઉત્તર- હે ગૌતમ! તેને બહતર નિર્જરા અને અલ્પ પાપ થાય છે. | ३ समणोवासगस्स णं भंते ! तहारूवं असंजयविरयपडिहयपच्चक्खायपावकम्मं फासुएण वा, अफासुएण वा, एसणिज्जेण वा, अणेसणिज्जेण वा असण-पाण-खाइम-साइमेण पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंतसो से पावेकम्मे कज्जइ, णत्थि से काइ णिज्जरा कज्जइ । भावार्थ:- प्रश्र- भगवन ! तथा३पना असंयत, अविरत, पापभनिरोध्या नथी आने
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy