SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ शत-9: देश-६ | ३८५ शत-७ : 6श5-6 અસંવૃત્ત અસંવૃત અણગારનું વિદુર્વણા સામર્થ્ય :| १ असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवण्णं एगरूवं विउव्वित्तए ? गोयमा ! णो इणढे समढे । शार्थ :- असंवुडे अणगारे = असंवृत भए। २॥२, प्रमत्त संयत, पाक्षिी श्रम। एगवणं = १, २॥ एगरूवं = में माति, ३५. ભાવાર્થ - પ્રશ્ન- હે ભગવન્! શું અસંવૃત અણગાર બહારના પુદ્ગલોને ગ્રહણ કર્યા વિના એક વર્ણવાળા, એક સમાન રૂપની વિદુર્વણા કરવામાં સમર્થ છે? 612-3 गौतम ! ते शश्य नथी. | २ असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवण्णं एगरूवं विउव्वित्तए ? हंता, पभू । ભાવાર્થ - પ્રશ્ન- હે ભગવન્! શું અસંવૃત અણગાર બહારના પુદ્ગલોને ગ્રહણ કરીને એક વર્ણવાળા એક સમાન રૂપની વિફર્વણા કરવામાં સમર્થ છે? उत्तर-, गौतम! ते प्रभाए४२वामां समर्थ छ. | ३ से भंते ! किं इहगए पोग्गले परियाइत्ता विउव्वइ, तत्थगए पोग्गले परियाइत्ता विउव्वइ, अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ ? गोयमा ! इहगए पोग्गले परियाइत्ता विउव्वइ, णो तत्थगए पोग्गले परियाइत्ता विउव्वइ, णो अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ । ___ एवं एगवण्णं अणेगरूवं, अणेगवण्णं एग रूवं, अणेगवण्णं अणेगरूवंचउभंगो । एवं जहा छट्ठसए णवमे उद्देसए तहा इह वि भाणियव्वं, देवस्स ठाणे अणगारं त्ति आलावगो; तत्थगयस्स ठाणे इहगयं त्ति भाणियव्वं ।
SR No.008759
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages505
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy