SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ | शत-3: 6देश-२ । ४११ । अपत्थिय पत्थए :- अप्रार्थित प्रार्थ. ओ५९॥ वनी प्रार्थना-मक्षा न ४२, तेवा मृत्युनी ઈચ્છા રાખનારા. શક્રેન્દ્ર પ્રતિ ચમરેન્દ્રનો કોપ અને ભગવદાશ્રય :| १९ तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयम सोच्चा, णिसम्म आसुरत्ते, रुटे, कुविए, चंडिक्किए, मिसिमिसेमाणे ते सामाणियपरिसोववण्णगे देवे एवं वयासी-अण्णे खलु भो ! से सक्के देविंदे देवराया, अण्णे खलु भो ! से चमरे असुरिंदे असुरराया, महिड्डीए खलु भो ! से सक्के देविंदे देवराया, अप्पिड्डीए खलु भो ! से चमरे असुरिंदे असुरराया; तं इच्छामि णं देवाणुप्पिया ! सक्कं देविंद देवरायं सयमेव अच्चासाइत्तए त्ति कटु उसिणे उसिणब्भूए जाए यावि होत्था । तएणं से चमरे असुरिंदे असुरराया ओहिं पउंजइ, पउंजित्ता ममं ओहिणा आभोएइ, आभोएत्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था- एवं खलु समणे भगवं महावीरे जंबूदीवे दीवे भारहे वासे संसुमारपुरे णयरे असोगवणसंडे उज्जाणे, असोगवरपायवस्स अहे पुढविसिलापट्टयंसि अट्ठमभत्तं पगिण्हित्ता एगराइयं महापडिमं उवसंपज्जित्ता णं विहरइ । तं सेयं खलु मे समणं भगवं महावीरं णीसाए सक्कं देविंदं देवरायं सयमेव अच्चासाइत्तए त्ति कटु एवं संपेहेइ, संपेहित्ता सयणिज्जाओ अब्भुढेइ, अब्भुढेत्ता देवदूसं परिहेइ, परिहित्ता उववायसभाए पुरथिमिल्लेणं णिग्गच्छइ, णिगच्छित्ता जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ, उवागच्छित्ता फलिहरयणं परामुसइ, परामुसित्ता एगे अबीए फलिहरयणमायाय महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमझेणं णिग्गच्छइ, णिगच्छित्ता जेणेव तिगिच्छकूडे उप्पायपव्वए तेणेव उवागच्छइ, उवागच्छित्ता जाव वेउव्वियसमुग्घाएणं समोहणइ, समोहणित्ता जाव उत्तरविउव्वियरूवं विउव्वइ, विउव्वित्ता ताए उक्किट्ठाए जाव जेणेव पुढ विसिलापट्टए, जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ जाव णमंसित्ता एवं वयासी- इच्छामि णं भंते ! तुब्भे णीसाए सक्कं देविंदं देवरायं सयमेव अच्चासाइत्तए ।
SR No.008758
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages584
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy