SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ शत-3:6देश:-१ | 3७८ | પ્રત્યાખ્યાન ગ્રહણના વર્ણનમાં નિવર્તનનું માપ બતાવ્યું છે. બે ધનુષ = એક વાંસ અને ૨૦ વાંસ = ૧ નિવર્તન થાય છે. તે અનુસાર ૪૦ ધનુષ્ય = નિવર્તન થાય. તામલી તાપસે સંલેખના માટે ૪૦ ધનુષ્ય લાંબી પહોળી મંડલાકાર જગ્યાને ચિહ્નિત કરી અને તેની મધ્યમાં આસન ગ્રહણ કરીને પાદપોપગમન અનશનનો સ્વીકાર કર્યો. બલિચચાના દેવોનું ઈન્દ્ર પદ માટે નિવેદન :|२४ तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अणिंदा अपुरोहिया यावि होत्था । तएणं ते बलिचंचा रायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओयतामलिं बालतवस्सि ओहिणा आभोएति.आभोइत्ता अण्णमण्णं सहावेति. अण्णमण्णं सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, अयं च देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए णयरीए बहिया उत्तरपुरत्थिमे दिसीभागेणियत्तणियमंडलं आलिहित्ता संलेहणाझसणा झसिए भत्तपाणपडियाइक्खिए पाओवगमणं णिवण्णे । तं सेयं खलु देवाणुप्पिया ! अम्हे तामलिं बालतवस्सि बलिचचाए रायहाणीए ठिइपकप्प पकरावेत्तए त्ति कटु अण्णमण्णस्स अंतिए एयमटुं पडिसुणेति, पडिसुणित्ता बलिचंचारायहाणीए मंज्झमज्झेणं णिगच्छंति जेणेव रुयगिंदे उप्पायव्वए तेणेव उवागच्छति उवागच्छित्ता वेउव्वियसमुग्घाएण समोहणंति समोहणित्ता जाव उत्तरवेउव्वियाई रूवाइं विउव्वंति, विउव्वित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्घाए उद्धृयाए दिव्वाए देवगईए तिरियं असंखेज्जाणं दीवसमुदाणं मज्झमज्झेणं वीईवयमाणावीईवयमाणा जेणेव जंबूदीवे दीवे जेणेव भारहे वासे जेणेव तामलित्ती णयरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छति, उवागच्छित्ता तामलिस्स बालतवस्सिस्स उप्पि सपक्खि सपडिदिसिं ठिच्चा दिव्वं देविढेि दिव्वं देवज्जुई दिव्वं देवाणुभागं दिव्वं बत्तीसविहं णट्टविहिं उवदंसेंति, उवदंसेत्ता तामलिं बालतवस्सि तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वंदति णमंसंति, वंदित्ता णमंसित्ता एवं वयासीशार्थ :-ओहिणा आभोएंति-अधिशानथी युं, वत्थव्वया-वसना२-२नारा, इंदाहिट्ठिया = छन्द्राधिष्ठित, उप्पिं = 6५२, सपक्खि सपडिदिसि = समक्ष, सतिश-५२।१२ ते ४ हिमi, अशेषरसामे, ठितिपकप्पं पकरावेत्तए = स्थिति शववी, संs८५ शववो, क्यनले उक्किट्ठा =
SR No.008758
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages584
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy