SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ | शत-3: 6देश-१ | उ५५ । एमहिड्डीया जाव एवइयं च णं पभू विउव्वित्तए, चमरस्स णं भंते ! असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ के महिड्डीयाओ जाव केवइयं च णं पभू विउव्वित्तए? गोयमा ! चमरस्स णं असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ महिड्डियाओ जाव महाणुभागाओ, ताओ णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं महत्तरियाणं साणं साणं परिसाणं जाव एमहिड्डियाओ । अण्णं जहा लोगपालाणं अपरिसेस । ભાવાર્થ :- પ્રશ્ન- હે ભગવન્ ! અસુરેન્દ્ર અસુરરાજ ચમરના લોકપાલ દેવ આ પ્રકારે મહાદ્ધિ સંપન્ન, અને વૈક્રિય શક્તિસંપન્ન છે, તો અસુરેન્દ્ર અસુરરાજ ચમરની અગ્રમહિષીઓ કેવી મહાઋદ્ધિથી સંપન્ન છે? તેની વિર્કવણા શક્તિ કેટલી છે? ઉત્તર– હે ગૌતમ! અસુરેન્દ્ર અસુરરાજ ચમરની અગ્રમહિષીઓ મહાઋદ્ધિ સંપન્ન, મહાપ્રભાવ સંપન્ન છે. તે પોત પોતાના ભવનો પર, એક–એક હજાર સામાનિક દેવો પર પોતાની સખી–મહત્તરિકા દેવીઓ પર, પોત પોતાની પરિષદાઓ પર આધિપત્ય કરતી વિચરે છે. તે અગ્રમહિષીઓ આ પ્રકારની મહાઋદ્ધિ આદિથી સંપન્ન છે, આ વિષયમાં શેષ વર્ણન લોકપાલોની સમાન કહેવું જોઈએ. | ७ सेवं भंते ! सेवं भंते ! त्ति । भगवं दोच्चे गोयमे समणं भगवं महावीर वंदइ, णमंसइ, वंदित्ता णमंसित्ता जेणेव तच्चे गोयमे वाउभूई अणगारे तेणेव उवागच्छइ, उवागच्छित्ता तच्चं गोयमं वाउभूई अणगारं एवं वयासी एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एमहिड्ढीए, तं चेव एवं सव्वं अपुट्ठवागरणं णेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया सम्मत्ता। तए णं से तच्चे गोयमे वाउभूई अणगारे दोच्चस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स भासमाणस्स पण्णवेमाणस्स परूवेमाणस्स एयमटुं णो सद्दहइ, णो पत्तियइ, णो रोएइ; एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे उठाए उढेइ, उट्ठाए उद्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासमाणे एवं वयासी- एवं खलु भंते ! दोच्चे गोयमे अग्गिभूई अणगारे मम एवमाइक्खइ भासइ पण्णवेइ परूवेइ- एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एमहिड्डीए जाव महाणुभागे । से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं, एवं तं चेव सव्वं अपरिसेसं भाणियव्वं जाव अग्गमहिसीणं वत्तव्वया सम्मत्ता । से कहमेयं भंते ! एवं ?
SR No.008758
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages584
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy