SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ | २७२ શ્રી ભગવતી સૂત્ર-૧ ५३ तए णं तस्स खंदयस्स अणगारस्स अण्णया कयाई पुव्वरत्तावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिंतिए जाव समुप्पज्जित्था एवं खलु अहं इमेणं एयारूवेण ओरालेणं जाव किसे धमणिसंतए जाए, जीवंजीवेण गच्छामि, जीवंजीवेण चिट्ठामि जाव गिलामि जाव एवामेव अहं पि ससदं गच्छामि, ससदं चिट्ठामि, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे; तं जावता मे अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे, जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल- कमलकोमलुम्मिलियम्मि अहापंडुरे पभाए रत्तासोयप्पगासे किंसुयसुयमुह-गुंजद्धरागसरिसे, कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते, समण भगवं महावीरं वंदित्ता, णमंसित्ता जाव पज्जुवासित्ता, समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवेत्ता, समणा य समणीओ य खामेत्ता, तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं सणियं दुरुहित्ता, मेहघणसण्णिगासं, देवसण्णिवायं पुढवीसिलापट्टयं पडिलेहित्ता, दब्भसंथारगं संथरित्ता, दब्भसंथारोवगयस्स, संलेहणा- झूसणाझूसियस्स, भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए त्ति कटु एवं संपेहेइ संपहित्ता कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासइ । शहाई :-फुलुप्पलकमलकोमलुम्मिलियम्मि = ओम भगोना विसित थवा ५२, अहापंडुरे पभाए = निर्भस प्रभात थवा ५२, रत्तासोयप्पगासे = सासरंगना अशोक समान, किंसुय = उसडाना इस समान, सुयमुह = पोपटनी यांय, गुंजद्धरागसरिसे = योहीन अदालमा समान, कमलागरसंडबोहए = भरवनने विसित ४२ना२, कडाई = सेवा ४२वामां समर्थ साधु, मेहघणसण्णिगासं = घनघोर भेघ समान आणी, देवसण्णिवायं = हेवोना अवत२९॥ स्थान ठेवी. ભાવાર્થ :- ત્યાર પછી કોઈ એક દિવસે રાત્રિના પાછલા પ્રહરે ધર્મજાગરણ કરતા સ્કંદક અણગારના મનમાં આ પ્રકારનો અધ્યવસાય, સંકલ્પાદિ ઉત્પન્ન થયા, કે હું આપૂર્વોક્ત પ્રકારના ઉદાર આદિ વિશેષણ યુક્ત મહાપ્રભાવશાળી તપકર્મ દ્વારા શુષ્ક, રૂક્ષ, કૃશ થઈ ગયો છું. મારું શારીરિક બળ ક્ષીણ થઈ ગયું છે, કેવલ આત્મબળથી ચાલું છું, ઊભો રહું છું, ત્યાં સુધી કે બોલ્યા પછી, બોલતા સમયે અને બોલતાં પહેલાં પણ મને ગ્લાનિ-ખિન્નતાનો અનુભવ થાય છે. પૂર્વોક્ત ગાડીઓની જેમ ચાલતાં અને ઊભા રહેતાં મારા હાડકાનો ખડખડ અવાજ આવે છે. છતાં પણ હજુ સુધી મારામાં ઉત્થાન, કર્મ, બળ, વીર્ય,
SR No.008758
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages584
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy