SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ | સત્તરમું સમવાય ओहिणाणावरणे मणपज्जवणाणावरणे केवलणाणावरणे चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदसणावरणे केवलदसणावरणे सायावेयणिज्ज जसोकित्तिणामं उच्चागोयं दाणंतरायं लाभंतरायं भोगंतरायं उवभोगंतरायं वीरिअंतरायं । ભાવાર્થ :-સૂમ સંપાયભાવમાં વર્તમાન સૂક્ષ્મ સંપરાય ભગવાન–ચારિત્રવાન સાધુ સત્તર प्रतिमान बांधेछ, हेभ3-(१) भामिनिषोधिर शानाव२९। (२) श्रुतशानाव२९॥ (3) अवधि शानाव२९॥ (४) मन:पर्यवशानाव२९ (५) सनाव२५ (6) यक्षुर्शना२५ (७) अथर्शनाव२५॥ (८) अवधिहर्शनाव२५॥ () सहर्शनाव२५ (१०) शतावेहनीय (११) यशतिनाम भ (१२) उथ्यगोत्र (१3) नांतराय (१४) समांतराय (१५) मोतिराय (१७) 64मोगांतराय मने (१७) વીર્યંતરાય. | ७ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं सत्तरस पलिओवमाइं ठिई पण्णत्ता । पंचमीए पुढवीए णेरइयाणं उक्कोसेणं सत्तरस सागरोवमाइ ठिई पण्णत्ता । छट्ठीए पुढवीए णेरइयाणं जहण्णेण सत्तरस सागरोवमाई ठिई पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं सत्तरस पलिओवमाई ठिई पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्गइयाणं देवाणं सत्तरस पलिओवमाई ठिई पण्णत्ता । महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पण्णत्ता । ભાવાર્થ :- આ રત્નપ્રભાપૃથ્વીના કેટલાક નારકીઓની સ્થિતિ સત્તર પલ્યોપમની છે. પાંચમી ધુમપ્રભા પૃથ્વીના નારકીઓની ઉત્કૃષ્ટ સ્થિતિ સત્તર સાગરોપમની છે. છઠ્ઠી ત:પ્રભા પૃથ્વીના નારકીઓની જઘન્ય સ્થિતિ સત્તર સાગરોપમની છે. કેટલાક અસુરકુમારદેવોની સ્થિતિ સત્તર પલ્યોપમની છે. સૌધર્મ અને ઈશાન કલ્પના કેટલાક દેવોની સ્થિતિ સત્તર પલ્યોપમ છે. મહાશુકકલ્પના દેવોની ઉત્કૃષ્ટ સ્થિતિ સત્તર સાગરોપમની છે. ८ सहस्सारे कप्पे देवाणं जहण्णेणं सत्तरस सागरोवमाइं ठिई पण्णत्ता । जे देवा सामाणं सुसामाणं महासामाणं पउमं महापउमं कुमुदं महाकुमुदं णलिणं महाणलिणं पोंडरीअं महापोंडरीअं सुक्कं महासुक्कं सीह सीहकतं सीहबीअं भावि विमाणं देवत्ताए उववण्णा, तेसि ण देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पण्णत्ता । ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा, उस्ससंति वा णीससंति वा । तेसि णं देवाणं
SR No.008757
Book TitleAgam 04 Ang 04 Samvayanga Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorVanitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages433
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy