SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अध्ययन -२ : डियास्थान આ પ્રકારની મહાન પાપ પ્રવૃત્તિથી તે જગતમાં પોતાને મહાપાપી રૂપે કુખ્યાત કરે છે. ४६ से एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, कालेण वि से अणुपविट्ठस्स असणं वा पाणं खाइमं वा साइमं वा णो दवावेत्ता भवइ; जे इमे भवंति - वोण्णमंता भारक्कंता अलसगा वसलगा किवणगा समणगा ते इणमेव जीवितं धिज्जीवियं संपडिबूर्हेति, णाई ते पारलोइयस्स अट्ठस्स किंचि वि सिलिस्संति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिट्टति ते परितप्पंति ते दुक्खण-सोयण-जूरण-तिप्पण-पिट्टण-परितप्पण-वह-बंधणपरिकिलेसाओ अपडि ૭૧ विरया भवंति; ते महया आरंभसमारंभेण विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तं जहा- अण्णं अण्णकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, सपुव्वावरं च णं ण्हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा ण्हाए कंठेमालाकडे आविद्धमणिसुवण्णे कप्पियमालामउली पडिबद्धसरीरे वग्घारिय-सोणिसुत्तग-मल्ल-दामकलावे अहयवत्थपरिहिए चंदणोक्खित्तगायसरीरे महइ महालियाए कूडागारसालाए महइमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे, सव्वराइएणं जोइणा झियायमाणेणं महयाहयनट्ट-गीय-वाइयतंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइय-रवेणं उरालाई माणुस्सागाइं भोगभोगाई भुंजमाणे विहरइ । तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुति, भण देवाणुप्पिया ! किं करेमो ? किं आहारेमो ? किं उवणेमो ? किं उवट्ठावेमो ! किं भे हिय इच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अणारिया एवं वयंति- देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे देवजीवणिज्जे खलु अयं पुरिसे ! अण्णे वि य णं उवजीवंति । तमेव पासित्ता आरिया वयंति- अभिक्कंतकूरकम्मे खलु अयं पुरिसे अइधूएअइआयरक्खे दाहिणगामिए रइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहिए यावि भविसस् । इच्चेयस्स ठाणस्स उट्ठिया वेगे अभिगिज्झति, अणुट्ठिया वेगे अभिगिज्झंति, अभिझंझाउरा अभिगिज्झति । Jain Education International एस ठाणे अणारिए अकेवले अप्पडिपुण्णे अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अणिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू | एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए । For Private Personal Use Only www.jainelibrary.org
SR No.008754
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorUrmilabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages286
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy