SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ | अध्ययन-१ : 6देश-3 । २३ । adoo पहदु मध्ययन : श्री BIS Oory સંખડી ગમન નિષેધ - | १ से एगइओ अण्णयर संखडिं आसित्ता पिबित्ता छड्डेज्ज वा वमेज्ज वा भुत्ते वा से णो सम्मं परिणमेज्जा, अण्णयरे वा दुक्खे रोगायंके समुप्पज्जेज्जा। केवली बूया आयाणमेयं । शार्थ :- एगइओ = हा अण्णयरं = को आसित्ता = सरस आहार वापरीने पिबित्ता = दूध माहि पाने छड्डेज्ज = 151 थाय वमेज्ज = Gटी थाय भुत्ते = माघेलु से दुक्खे = दु:भी थायछ रोगायंके = रोगातहि समुप्पज्जेजा = उत्पन्न थाय छे. ભાવાર્થ :- મોટા જમણવારમાં ગયેલા સાધુને ક્યારેક ગરિષ્ટ આહારાદિ ખાવા-પીવાથી ઝાડા કે ઉલટી થાય, તે આહાર સારી રીતે પચે નહિ તો, તેના ફળ રૂપે તાવ કે ઉદરશૂળ વગેરે કોઈ ભયંકર દુઃખ કે રોગાતક ઉત્પન્ન થાય છે, માટે કેવળી ભગવંતોએ સંખડીને કર્મબંધનું કારણ કહ્યું છે. | २ | इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिवायएहिं वा परिवाइयाहिं वा एगझं सद्धिं सोंड पाउं भो वतिमिस्सं हुरत्था य उवस्सयं पडिलेहमाणे णो लभेज्जा, तमेव उवस्सयं सम्मिस्सीभावमावज्जेज्जा, अण्णमण्णे वा से मत्ते विप्परियासियभूए इत्थिविग्गहे वा किलीबे वा, तं भिक्खु उवसंकमित्तु बूया- आउसतो समणा ! अहे आरामसि वा अहे उवस्सयसि वा राओ वा वियाले वा गामधम्मणियंतियं कटु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो। तं चेगइओ साइज्जेज्जा ।। अकरणिज्जं चेयं संखाए, एए आयाणा संति संचिज्जमाणा पच्चावाया भवंति । तम्हा से संजए णियंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडि वा संखडि संखडिपडियाए णो अभिसंधारेज्जा गमणाए । शार्थ :- गाहावईहिं = गृहस्थोथी गाहावईणीहिं = गडपतिनी स्त्रीमोथी परिवायएहिं = परिखाओथी परिवाइयाहिं = परिवािमोथी एगझं सद्धिं = साथे भगवा ५२ सोंड पाउं = भहिरापानरीने वतिमिस्सं = वित्तमथईशे हुरत्थाहाथित् उवस्सयं = 6पाश्रयनी पडिलेहमाणे = प्रतिवेपना २i, शोधत णो लभेज्जा = 6पाश्रय नहीं भगवाना र तमेव उवस्सयं = ते ४ उपाश्रयमा सम्मिस्सीभावमावज्जेज्जा = डस्थो । परिवा४ओनी साथे २३वान थशे अण्णमण्णे = ५२२५२ मत्ते = महोन्मत थईने विप्परियासियभूए = विपरीत भावने प्राप्त थशे अने तेना संपथी साधु ५९ पोताने भूली ४शे इत्थिविग्गहे = स्त्रीन। शरीरभ तथा किलीबे = नपुंसमां-विपरीत भावने प्राप्त थयछ उवसंकमित्तु = पासे सावीने अहे आरामंसि = Gधानमा अहे उवस्सयंसि = Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008752
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorPushpabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages442
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy