SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ शस्त्र परिशाअध्य-१,७:४ | २७ । અગ્નિથી થતી અન્ય વિરાધના :| ४ से बेमि- संति पाणा पुढविणिस्सिया तणणिस्सिया पत्तणिस्सिया कट्टणिस्सिया गोमयणिस्सिया कयवरणिस्सिया । सति संपातिमा पाणा आहच्च संपयति । अगणिं च खलु पुट्ठा एगे संघायमावज्जति । जे तत्थ संघायमावज्जति ते तत्थ परियावज्जति । जे तत्थ परियावज्जति ते तत्थ उद्दायति । शार्थ:-संति पाणा = 9वडोय , पुढविणिस्सिया = पृथ्वीन आश्रित, तणणिस्सिया = तुएशनेमाश्रित, पत्तणिस्सिया = पानेमाश्रित, कट्टणिस्सिया अष्टने माश्रित, गोमयणिस्सिया = गोषरने आश्रित, कयवरणिस्सिया = ध्यराने आश्रित, संपातिमा पाणा = 85ना। पतगिया वगैरेवो, आहच्च = Bहाय, संपयति = 8131नेमग्निमा छ, पुट्ठा = स्पर्श पाभीने, एगे =ओ , संघायमावज्जति = घायल थाय छ, जे तत्थ = हे त्यां, ते तत्थ = तेत्यां, परियावज्जति = भूर्छित 45 04 छ, उहायति = मृत्यु पामे छे. भावार्थ :- घu वो पृथ्वी, घास, अष्ठ, स्य। हिने आश्रित २३ छ,ते वो मनिथीपणी यछ. કેટલાક ઊડતા તીડ, પતંગિયા આદિ જીવો તેમાં પડી જાય છે, તે જીવો અગ્નિનો સ્પર્શ પામીને સંકોચાય જાય છે. સંકોચ પામવાની સાથે ઉષ્ણતાથી મૂચ્છ પામે છે અને અંતે મૃત્યુ પણ પામે છે. તેમ હું કહું છું. અગ્નિ વિરાધના ત્યાગ :| ५ एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति । तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभेज्जा, णेवऽण्णेहिं अगणिसत्थं समारंभावेज्जा, अगणिसत्थं समारंभंते वि अण्णे ण समणुजाणेज्जा । जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे। त्ति बेमि । ॥ चउत्थो उद्देसो समत्तो ॥ ભાવાર્થ :- અગ્નિકાયની હિંસા કરનારા આરંભ, સમારંભની ક્રિયાના દુષ્પરિણામોને જાણતા નથી. જે અગ્નિકાય ઉપર શસ્ત્રનો પ્રયોગ કરતા નથી, તે જ વાસ્તવિક રીતે આરંભને જાણનાર છે અર્થાતુ હિંસાથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008751
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorHasumatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy