SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ | १० શ્રી આચારાંગ સૂત્ર-પ્રથમ શ્રુતસ્કંધ णो संचारेज्जा आसाएमाणे :- भाडा२ ४२पानी से शत डोय ते शतथी ४ श्रम। मा२ ४२ छ પરંતુ આ સૂત્રમાં શ્રમણને કહેવામાં આવ્યું છે કે સ્વાદની આસક્તિથી મનોજ્ઞ ખાદ્યપદાર્થને મુખના એક ભાગથી બીજા ભાગ તરફ ન લઈ જાય. કવલને ચાવવાની વિધિથી ભલે ચાવે પરંતુ તેમાં સ્વાદવૃત્તિને ભેળ વે નહીં. સ્વાદ માટે આહારને મમળાવે નહીં. વાસ્તવમાં આહાર પ્રત્યેના રાગદ્વેષ કે મોહાદિનો ત્યાગ કરવો એ જ શાસ્ત્રકારનો આશય છે. संदेमना-जितभरel :| ४ जस्स णं भिक्खुस्स एवं भवइ- से गिलामि च खलु अहं इमसि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए । से आणुपुव्वेण आहारं संवट्टेज्जा, आणुपुव्वेण आहारं संवट्टेत्ता कसाए पयणुए किच्चा, समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिणिव्वुडच्चे, अणुपविसित्ता गाम वा णगरं वा खेडं वा कब्बडं वा मडंब वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सण्णिवेसं वा णिगम वा रायहाणिं वा तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगतमवक्कमिज्जा, एगतमवक्कमित्ता अप्पडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणग-दगमट्टियमक्कडासंताणए पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तणाई संथरेज्जा, तणाई संथरेत्ता एत्थ वि समए इत्तरियं कुज्जा । तं सच्चं सच्चवाई ओए तिण्णे छिण्णकहकहे आतीतढे अणातीते चिच्चाण भेउरं कायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवं अणुचिण्णे । तत्थावि तस्स कालपरियाए । से वि तत्थ वियतिकारए । इच्चेयं विमोहायतणं हियं सुहं खमं णिस्सेसं आणुगामियं । त्ति बेमि । ॥ छट्ठो उद्देसो समत्तो ॥ शार्थ :- गिलामि = खान थ यो छु, इमंसि = भा, समए = समयमां, इमं सरीरगं = ॥ शरीरने, अणुपुव्वेण = अनुभथी, परिवहित्तए धारा ४२वामांम४ संयभनी आवश्ययामोमां प्रवृत्ति ४२वामां, संवट्टेज्जा = ओछो ४३, आहारं संवट्टेत्ता = मारने माछो शन, कसाए पयणुए = उषायने पाता, किच्चा = उशने, समाहियच्चे = शरीरना व्यापारने नियमित रामनार, फलगावयट्ठी = पाटियानी समान सहनशील पनी, उट्ठाय = भ२९॥ भाटे हीने, तत्५२ थईने, अभिणिव्वुडच्चे = शरीरना संतापथी २रित थीय, अणुपविसित्ता = प्रवेश शने, एत्थ वि = Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008751
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorHasumatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy