SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ શ્રી આચારાંગ સૂત્ર–પ્રથમ શ્રુતસ્કંધ सइत्ता । जे अचेले परिवुसिए तस्स णं भिक्खुस्स णो एवं भवइपरिजुण्णे मे वत्थे, वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूइं जाइस्सामि, संधिस्सामि, सीविस्सामि, उक्कसिस्सामि, वोक्कसिस्सामि, परिहिस्सामि, पाउणिस्सामि । २४२ शार्थ :- एवं खु मुणी = आ ४ साया भुनि छे, आयाणं भने, दुर्भधना अरशोने, सुअक्खायधम्मे = सर्वज्ञ प्रशीत धर्मनुं खायरा ४२नाश, विधूतकप्पे = संयममां साधुना खायारनुं सारी रीते पासन डरनार, णिज्झोसइता = अर्भक्षय उरता, जे = ४ साधु, अचेले = अस्पवस्त्रवाणा } निर्वस्त्री थर्धने, परिवुसिए = संयभभां स्थिर छे, तस्स णं = ते, भिक्खुस्स = साधुने, एवं = आवो वियार, णो भवइ = थतो नथी, मे= भारु, परिजुण्णे = क थ गयुं छे, वत्थं जाइस्सामि = डुं वस्त्रनी यायना रीश, सुत्तं जाइस्सामि = छोरानी यायना डरीश, सूइं जाइस्सामि = सोयनी यायना ऽरीश, संधिस्सामि वस्त्रने भेडीश, सीविस्सामि = सीवीश, उक्कसिस्सामि = तेने भोटुं 5रीश, वोक्कसिस्सामि तेने नानुं डरीश, परिहिस्सामि = तेने पडेरीश, पाउणिस्सामि = सोढीश. ભાવાર્થ :- સમ્યક્ પ્રકારે તીર્થંકરો દ્વારા પ્રરૂપિત વીતરાગ ધર્મમાં સ્થિત, સંયમમાં ઉપસ્થિત અને આચારનું સમ્યક્ પાલન કરનાર તથા તપ દ્વારા કર્મોનો નાશ કરનાર મુનિ જ વાસ્તવમાં સાચા મુનિ છે. = જે સંયમી સાધક અચેલક રહે છે તેમને આ પ્રકારના સંકલ્પ વિકલ્પ થતા નથી કે મારું વસ્ત્ર વિશેષ જીર્ણ થઈ ગયું છે, હું વસ્ત્રની યાચના કરીશ, ફાટેલા વસ્ત્રને સીવવા માટે દોરાની યાચના કરીશ, સોયની યાચના કરીશ, પછી તે વસ્ત્રને સાંધીશ, તેને સીવીશ, નાનું છે માટે બીજા ટૂકડા સાથે જોડીને મોટું કરીશ, મોટું છે માટે ફાડીને નાનું બનાવીશ, પછી તેને પહેરીશ અને શરીરને ઢાંકીશ. Jain Education International २ अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति तेउफासा फुसंति, दंस - मसगफासा फुसंति, ए गयरे अण्णयरे विरूवरूवे फासे अहियासेइ । अचेले लाघवं आगममाणे, तवे से अभिसमण्णागए भवइ । जहेयं भगवया पवेइयं । तमेव अभिसमेच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिज्जा। = AGEार्थ :- परक्कमंतं वियरता भुनिने, भुज्जो इरी, अचेलं = अस्पवस्त्रवाणा, वस्त्र रहितने, तणफासा = तृएास्पर्श, फुसंति = हु: आये, हु: १२, सीयफासा = ठंडीनो स्पर्श, तेउफासा = गरमीनो परीषड, दंसमसगफासा फुसंति = डांस, भच्छरनो परीषदु: रे, ए गयरे = खेडे, अण्णयरे = अनेड, अहियासेइ = सहन डरे छे, लाघवं आगममाणे = भोथी हज वा थतां, तवे = तपने, अभिसमण्णागए भवइ = प्राप्त थाय छे, जहेयं = ४ रीते, तमेव = तेने ४, अभिसमेच्चा = सारी रीते भशीने, सव्वओ = सर्व प्रारे, सव्वत्ताए पूर्ण ३५, सम्मत्तमेव = सभ्य रीते, समभिजाणिज्जा = अनुष्ठान ४२. = For Private Personal Use Only www.jainelibrary.org
SR No.008751
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorHasumatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy