SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तिलतुषसमवंशेऽनार्यभूमौ क्वचित्स्थां स्तव जिन ! पृथुधर्माज्ञादरानेक्ष्य साक्षात् । अदनजसुलसादीन् केन नावाद्यथैव तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥ ९॥ Acharya Shri Kailassagarsuri Gyanmandir अभयद ! भवदीयाऽचिन्त्यमाहात्म्यतश्चेत् क्षितिपतिभुवि रकः-प्रेक्ष्यतेऽन्यच पङ्गः । गजगततितदानासम्भवीदं भवेकि तिलतुषटकोणे कीटिकोष्ट्रं प्रसूता ॥ १०॥ सभविक ! भविकाली सेवते से बचो या5 नृणगुणमपि ध खोरसीष्टे क्रियासु । अणुलघुपदसृष्टया सा कथं क्याणि नीचे स्सिलतुषटकोणे कीटिको प्रसूता ॥ ११ ॥ समवसरणभित्तो यामि चित्राणि लेखा लिलिनम्वुरिन ! मुदा ते विस्मितं तान्यवेक्ष्य | बहुभिरमृततावाप्यत्र किं तेऽतिचित्रं तिलतुषटकोणे कीटिकोष्ट्र प्रसूता ॥ १२॥ जिनवृषभ ! यथाऽन्ये तीर्थिका लीलयाहुः शिवपदमिह तद्वत्वं न सेऽज्ञाः पथस्था: तदपि परमतं यनिमलष्टतार्थं यथेदं तिलतुषतटकोणे कीटिको प्रसृता ॥ १३॥ समवसृतिभुवं ते प्राप्य के के न सिद्धाः सकलक्लेशमुक्तेरक्षयक्षा पिकाप्तेः । न भवततिमतीयुचित्रमत्रैक्ष्य चैव तिलतुषटकोणे कीटिकोष्ट्र प्रसूता || १४ || For Private And Personal Use Only युगादिवन्दना
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy