SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८८ www.kobatirth.org 6 यः श्री शत्रुञ्जयाख्य क्षितिधर तिलकं, तीर्थपं मारुदेवम्, निघ्नन् विघ्नानि कुर्वन् हितमुपनमतां, प्राणिनां शं तनोति । सर्वाणीष्टानि स श्री जिनचरणक्रमोपासको गोमुखाख्यो, यक्षः सर्वानुभूतिर्दिशतु मम सदा, सर्व कार्येषु सिद्धिम् ||१८|| श्रीपदम्, सर्वतः । श्रीहर्ष - विनयसूरित-गुरु-हर्ष-विनय- सुधी-भिरप्यद्रौ । श्रित- हर्ष - विनय-सूरि श्री जय जय-हर्ष विनय गुरो ॥ १९ ॥ वन्दे त्वां वृषभैक हर्ष - विनय, श्री सूरिभं श्रेयो-मार्ग-विलासि-हर्ष-विनय, श्री सूरितं मिथ्या ज्ञान तमस्सु हर्ष - विनय, श्री सूरि भेपेष्वपि, प्रष्टाज्ञोदयं च-हर्ष-विनय, श्री सूरि-पूज्य-क्रमम् इत्थङ्कार मुदारसार सरसै, र्निर्णिक्त भक्त्युक्तत्वामू, नृसुरादि राज्यविभवं, याचे न किन्त्वस्तु मे । श्री आदीश ! तवेह हर्ष विनय, श्री सूरि सेवा पदोः, श्रेयः श्रीस्तु यया शया लयलया श्री धर्महंस श्रिया ॥२१॥ समस्या पदास्पदं श्रीऋषभजिनेन्द्र स्तोत्रम् [मालीनीवृत्तम् ] मतिरणुसममानामेतवादीशमेरू तगुणनुतिमाप्तो दुःषमायांभवेनुः । क्वचिदुदितमुदा यत्प्राहिणोत्तत्किमुर्व्या तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥ १ ॥ तिलतुषितकुलस्था दुर्विधा स्वाङ्गजाशा Acharya Shri Kailassagarsuri Gyanmandir भृदभयदतनूजं भक्तितस्ते श्रियो ! | यदलभत हि काचित् स्त्रीत्यथाख्या किमासीतलतुषटकोणे कीटिकोष्ट्रं प्रसूता ॥२॥ युगादिवन्दना For Private And Personal Use Only ॥२०॥
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy