________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
युगादिधम्बना
इन्द्रोपेन्द्रमुनीन्द्र चक्रि-प्रमुखै रत्यद्भुत व्यक्तिकैः, स्तुत्यार्थोऽपि यथार्थ सद्गुणगणो भक्तिरितान्तः कृते । गङ्गापूर इवान्तरैक सरसः, किं नो पुनीतेऽत्र मे, वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्वमामोजिनः ।।६।। श्रीमानादिजिनः श्रियेऽस्तु स वृषो, लक्ष्मोषधेर्यत्युसे, विज्ञप्तिं कुरुते किमित्यनुदिन, षण्ठात्फलं सेवितात् । त्वं नुक्षत्य मुखप्रदो हि भवता, मुक्ता इवाब्धिर्जने, हंसां साहत-पद्म-रेणु कपिश,-क्षीरार्णवाम्भोभृतैः ।।७।। नेतस्त्वावक पावकोज्ज्वलगुण, श्रेणी-मनन्ता क्षमा, वक्तुं योगिंवशः कथं स्व वचसा, त्वं वाङ्मनो लक्ष्यताम् । प्राप्तो यत्कलयन्महार्णवजले, यत्नं नु किं कः प्रभुः, कुम्भैरप्सरसां पयोधर-भर-प्रस्पर्द्धिभिः काञ्चनैः ।।८।। स्वामिस्त्वद्वर-भक्ति योग चशतो, देश-प्रमत्तादिसद्, गौण स्थान गतोत्तरोत्तर गुण, श्रेणीमिताः साम्प्रतम् । तद् यन्तेऽत्र सुपर्वणामविरता,-नां मुक्तिबीजं ह्यभूत् , येषां मन्दर रत्न-शैल-शिखरे, जन्माऽभिषेकः कृतः ।।९।। श्री आदीश! तवैव भक्ति विभुनैश्वर्य प्रलभ्यान्तरम् , ये भव्याः क्रमतश्चतुर्दश गुण, स्थानक्रिया रोहणेः । सान्द्रां रुद्र-गुणावली शिवपदं, प्राषु विधुत्यार्चिताम् , सर्वैः सर्वसुरासुरेश्वरगणे स्तेषां नतोऽहं क्रमान् ॥१०॥
[ स्नग्धरावसम् ] नानानन्तार्थभावं ह्यणुपरिणतिवत् , चिन्तितेष्टप्रवीण, चिन्तामण्यादिबद्धा तरणिरिव सतां, स्पष्टिता-शेष-मार्गम् । ज्ञानीव व्यत्ता-तत्त्व-प्रकटन-पटुक, संश्रये भक्ति युक्तैरहद्-वक्त्र-प्रसूतं गणधर-रचितं द्वादशाङ्ग विशालम् ।।११।।
For Private And Personal Use Only