________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशाल शालशालमान धाम धारिणे महा-,
धराधर प्रधान दुर्ग मार्ग भीति हारिणे । सदा नदत्यहो यदीय तूर्य वृन्द मभुपम्, नमोऽस्तु ते सदाऽऽदिनाथ ! केसर प्रियप्रभो ! ||७|| अमन्द मन्द भावना मरूप्रदेश पाविने,
कलौ मलौ ध हारिणेऽध हारिणे सुदेहिनाम् । विभिन्न भिन्न चेतसा मरवण्डितेो दीप्तये
नमोऽस्तु ते सदाऽऽदिनाथ ! केसर प्रियप्रभो ! ॥ ८ ॥ स्वभाव भाविताऽऽत्मना सुपुण्यशालि नाङ्गिना,
प्रभातकाल उत्तमं हि केसर प्रियाऽष्टकम् | सुखपदं सुभण्यते सदैक भावतो हृदि,
तदा क्रमेण शैव सम्पदं श्रयेत्स मानवः ||९||
[ शार्दूलविक्रीडितम् ]
सवैश्वर्य महार्यवर्ष महिमं यत्प्रातिहार्याष्टकं,
दिष्टया दृष्टि पथेन दृष्टमतनोत्केषां न बोधिश्रियम् । श्रेयोऽनन्तसुखोदर्य व समहं, सार्वं युगादिं तुवे,
नानुष्यैक भबावतार सफली, कार प्रकाराप्तये ||१|| स्वास्त्विं घनघातिकर्म कदनै, जातोऽस्यशोको तत्-,
त्वम् ।
स्थानेऽशोक तरु र्ब भूव यदि हा, शोकः स्वयं किं जज्ञे केवल-सेवयेव जिन ते, नम्राङ्गिना स्यु ईया -, किमिवैष शोक- हरणे, बद्धप्रतिज्ञोऽभवत् ||२|| जिsये येन हृषीकसेनमखिलं, प्रञ्चप्रपञ्च प्रभो !, मिथ्यात्वोदयमव्रतं
चैत्यदुः
च भवता,
ता
चारशम् |
तेनानन्द - विनोद - मेदुरहृदस्ते देशनोर्व्यामिवाऽ-,
स्वप्नाः किं किल पश्चवर्ण- कुसुम, श्रेणी ववर्षु विभो ! ||३|| स्वामिन्नस्मय विस्मयोदयि मुदा, सार- प्रसारस्तव,
व्याख्यानावनि - वेद- दिक्षु दिशतो, धर्म चतुर्धा ध्वनिः । दिव्यः श्रव्य रस श्वतुर्मुखजुषः संविस्तृतः सर्वतः किं जेतुं चतुरः कषाय विषयान्निःशेष दोष प्रभून् ||४॥
For Private And Personal Use Only