SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशाल शालशालमान धाम धारिणे महा-, धराधर प्रधान दुर्ग मार्ग भीति हारिणे । सदा नदत्यहो यदीय तूर्य वृन्द मभुपम्, नमोऽस्तु ते सदाऽऽदिनाथ ! केसर प्रियप्रभो ! ||७|| अमन्द मन्द भावना मरूप्रदेश पाविने, कलौ मलौ ध हारिणेऽध हारिणे सुदेहिनाम् । विभिन्न भिन्न चेतसा मरवण्डितेो दीप्तये नमोऽस्तु ते सदाऽऽदिनाथ ! केसर प्रियप्रभो ! ॥ ८ ॥ स्वभाव भाविताऽऽत्मना सुपुण्यशालि नाङ्गिना, प्रभातकाल उत्तमं हि केसर प्रियाऽष्टकम् | सुखपदं सुभण्यते सदैक भावतो हृदि, तदा क्रमेण शैव सम्पदं श्रयेत्स मानवः ||९|| [ शार्दूलविक्रीडितम् ] सवैश्वर्य महार्यवर्ष महिमं यत्प्रातिहार्याष्टकं, दिष्टया दृष्टि पथेन दृष्टमतनोत्केषां न बोधिश्रियम् । श्रेयोऽनन्तसुखोदर्य व समहं, सार्वं युगादिं तुवे, नानुष्यैक भबावतार सफली, कार प्रकाराप्तये ||१|| स्वास्त्विं घनघातिकर्म कदनै, जातोऽस्यशोको तत्-, त्वम् । स्थानेऽशोक तरु र्ब भूव यदि हा, शोकः स्वयं किं जज्ञे केवल-सेवयेव जिन ते, नम्राङ्गिना स्यु ईया -, किमिवैष शोक- हरणे, बद्धप्रतिज्ञोऽभवत् ||२|| जिsये येन हृषीकसेनमखिलं, प्रञ्चप्रपञ्च प्रभो !, मिथ्यात्वोदयमव्रतं चैत्यदुः च भवता, ता चारशम् | तेनानन्द - विनोद - मेदुरहृदस्ते देशनोर्व्यामिवाऽ-, स्वप्नाः किं किल पश्चवर्ण- कुसुम, श्रेणी ववर्षु विभो ! ||३|| स्वामिन्नस्मय विस्मयोदयि मुदा, सार- प्रसारस्तव, व्याख्यानावनि - वेद- दिक्षु दिशतो, धर्म चतुर्धा ध्वनिः । दिव्यः श्रव्य रस श्वतुर्मुखजुषः संविस्तृतः सर्वतः किं जेतुं चतुरः कषाय विषयान्निःशेष दोष प्रभून् ||४॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy