SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिया भक्त-गोवदन-बानेश्वरी विहितपद कलयुगोपासनं समितशान्सिम् । सुबिमलेक्ष्वाकु-वर-वंश-भूषण मणि, सप्त-सपनीय-कमनीय कान्तिम् । ऋषभ० ॥६॥ निहित कुमतौध काकारि-मद-वदन-रवि, मोदित-क्रम-विनत-भव्य--कोकम् । विशद-भगणेन्द्र-शिवचन्द्र-परचन्द्रिका, ऽमलयशः संधवलित त्रिलोकम् । ऋषभ० ॥७॥ ( शार्दूलविक्रीडितम् ) लोकालोक विलोकनैक सुविधौ विज्ञान सल्लोचनोऽ मन्दानन्द घन द्रुमौधजलदो, ऽयं श्री युगादीश्वरः । इत्थं वाचक 'पुण्यशील गणिनां', भक्त्या मुदाऽभिष्टुतो, भुयाद्रि विभुतये च भवतां, भव्यात्मनां प्राणिनाम् ॥८॥ १४ [ अनुष्टुपबृत्तम् ] गुणांस्तवयथाऽवस्थान, बयं वक्तुमनीश्वराः । स्तुमस्तथाऽपि, प्रज्ञा हि त्वत्प्रभावाद् भुशायते ॥१॥ त्रस-स्थावर-जन्तूनां, हिंसायाः परिहारतः । स्वाभिन्नभयदानैक-सत्रिणे भवते नमः ॥२॥ नमस्तुभ्यं मृषावाद-परित्यागेन सर्वथा । पथ्य-तथ्य-प्रियवचः, सुधारस पयोधये ॥३॥ भगवन्नदत्तादान-प्रत्याख्यानखिलाऽध्वनि । प्रथमायाऽध्वनीनाय, नमस्तुभ्यं जगत्पते ॥४॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy