SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ युगादिवन्दना नायद्यच्छयुतो हयभङ्गपुष्पी, सत्तत्वसौम्यफलसम्पद् अशेषवन्द्यः । निःशेषगात्रिसुदयोत्तममूलपुष्टिः, भूयादिहाऽऽगमतरु जनुषां हिताय ॥३॥ वन्द्याऽऽद्यपूज्यजिनपादसरोजभृङ्गी, मार्णालनालविलसन्मृदुवाहचङ्गी । चक्रेश्वरी जनतनीः अवतादभङ्गी, श्रीमुक्ति रङ्गमुनि भद्रकरी तथाऽस्तु ॥४॥ [ मालिनीवृत्तम् । दिश सुखम् अखिलं नः, सीरसाधारणस्त्वम् , वृषभ ! रतरसायाम् ईश ! मानं दधानः । सुरनरनिकरेण स्तूयसे यः सदोद्यद्, वृषभर तरसायाम् ईश ! माऽऽनंदधानः ॥१॥ सुजनजिनवराणां, स्तोमम् अस्त स्मराणाम्, व्रज मघवलयानां, तंत्रपात्रं पराणाम् । पवन इव पयोदं, योऽनयन्नाशमाशु, व्रजमघवलयानां, तन्त्रपात्रं पराणाम् ॥२॥ उचितमिह भवन्तं, सर्ववित्सार्वभौमाऽऽ ___गम तनु महतां मे, ध्यानम् अस्तारभावम् । निखिलसुखनिदानं, कामितार्थंकदेवाऽऽ ___ गमतनु महतां मेध्यानम् अस्तारभावम् ।।३।। त्रिदशततिनता श्रीधाम चक्रेश्वरी सा, जयति मुदितहृद्, याताऽपमानाऽसमाना । प्रणमति नरराजि, र्या स्तुतध्वस्तदम्भाऽ जयतिमुदित हृद्या तापमाना समाना ।।४।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy