SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेत्यवन्दनानि १७ १७ [स्रग्धरावृत्तम् ] अर्हन् श्रीआदिनाथः प्रथमजिनवरो देवराजः प्रपूज्यः, ध्येयस्तीर्थाधिपो यो वरमतिविभवै र्धारितोऽनेकभेदैः । कर्ता हर्ता च धर्ता सकलविधिमयः सोऽर्बुदे शैलनाथे, सम्यक् चैत्ये जिनेन्द्रो हरतु हरतु नो व्यापदां वः समूहम् ॥१॥ सर्वज्ञो वीतरागो विगतकलिमलो बुद्धबोधो विजेता, निर्नाशो नित्यवासी सकलमतिवरः सिद्धसंख्यस्तु ध्येयः (चिंत्यः)। विश्वे रत्नेति रामो विविधगतिकरो देवतानां च स्वामी (नाथः), सम्यक् चैत्ये जिनेन्द्रो हरतु हरतु नो व्यापदां वः समूहम् ॥२॥ 'कामो वेच्छार्थदाते 'ति सुमतिकलिता अन्यलोकाः स्तुवन्ति, लक्ष लक्ष्यो न यः सम्यगिति च विमता नास्तिका नास्ति किंचित् । शैवाः शैवं च नाथं भज भज भज भोः ! सूरिराजेन्द्रम् एतम्, सम्यक् चैत्ये जिनेन्द्रो हरतु हरतु नो व्यापदां वः समूहम् ॥३॥ १८ [ उपजातिवृत्तम् ] श्रीआदिनाथं नतनाकिनाथम् , लक्ष्म्या सनाथं कृतपापमाथम् । संवेगताम्यत्कृतहेमहीरम् , संसारदावानलदोहनीरम् ॥१॥ निर्वाणयोषिद्घनबद्धरागं, सश्रीकभालं, गदशाखिनागम् । संस्तौमि सुत्रासितकर्मवीरम् , सम्मोहधूलीहरणे समीरम् ॥२॥ युग० २ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy