SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवनानि कर्मोन्मूलननिर्मलाच्छमकलाकेलेल्यैकालया, द्यद्ध्यानाद्बहिरेष किं प्रकटितः साक्षाजटालक्षतः । सम्यग्ज्ञानसमुत्थनिःस्पृहमतिः सढे गक्षयो लक्ष्य शान्तरसः शिवाय स जिनः पायादपायाज्जनान् ।।१०।। पश्यामः किल निर्विकारसरसा निर्णिक्तभक्तीरिताः सेवन्ते मुवि के स्वनाथमथ तान सर्वान् वृणीमो वयम् । इत्यालोकनहेतुतः किमु जटारूपं विधायाऽध्यगु, स्तत्तसिद्धिसमृद्धयः स्वयमिनं यं स श्रिये स्ताज्जिनः ।।११।। पञ्चाचारवसुप्रसूमयमहाहाश्रमी यत्पुरे संवेगोपशमव्रतैः परिवृतः श्रीधर्मसम्राट् स्वयम । जग्राह स्वशयद्येऽसियुगलों सर्वाघसेनाभिदे स्कन्धद्वन्दुजटानुषङ्गामपाः सोऽर्हनतानन्ददः ।।१२।। ज्ञानं स्यात्सत्क्रियाभिर्विरहितमफलं सक्रियाज्ञानन्या-- स्तद्वन्ध्यास्ततो नामित चेतरसं मैत्र्यमन्योन्यमस्तु । सम्यग्ज्ञानक्रियाभ्यामिति हृदयधिया यज्जटाच्छद्मनाभ्यां सख्याङ्गुल्यो मिथः किं ततयुतविहिते सोऽस्तु देवो मुदे वः ॥१३॥ साध्यांऽसः शुशुभेऽतिशोभिजटयाः यः कज्जलस्निग्धया पूर्व लालनपालनाकलनया सम्भुक्तसर्वस्वया । लीलोपेक्षितयाथ राज्यरमया निमुक्तबाष्पच्छटा-- श्रेण्येवायतया नतेषु स जिनस्तन्यादमन्दा मुदम् ॥१४॥ यत्कल्याणमयागमेरुशिखरे सच्छायताच्छच्छवि - विश्वे सर्वजनीनतेहितफला स्वर्गापवर्गप्रदा । भव्यानन्तसुखाय कल्पलतिका पूर्वावतीर्णेव स, द्वन्द्याोहजटोपधेः स महिमा सार्वः स सर्वश्रिये ।।१५।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy