SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिन्दन्तूच्चैः सृजन्तु स्वयमुत जगतों यत्तदुक्त्या स्वपुष्प प्रायोदन्तस्वरूपाः परसमयपथाधीश्वराः किन्तु नेतः । त्वन्निष्टिप्रोपदेशे शिवपथि कृपणा दुर्धियोऽर्थे यथास्मिन् सूच्यग्रे कूपषटुं तदुपरि नगरं तत्र वास्तितोऽद्रिः ॥८।। सार्वास्यन्ते प्रसन्नं प्रशमरसभरं दृग्युगं सुश्लथं सत् , पर्यङ्कास्थानसंस्थङ्करमुखमखिलं रागरोषादिवन्ध्यम् । मुद्रानाशेक्षितेऽन्यौः पतिभिरियमयीदम्पदार्थो यथाऽज्ञैः सूच्य मे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ।।९।। यत्सम्यक्त्वात्प्रतीमः शिवदमनुपमं त्वाहशामाप्तभावं, ____तस्मै ते शासनायामितकुमतमहापाशह। नमोऽस्तु । पश्यामः सत्यभावं किमपि परमते नैतदर्थे यथाऽज्ञाः सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥१०॥ भव्यानां मोक्षसिद्धयै त्वदुदितचरणश्रीतटे षड्व्रतीष्टे कूपारोपागुणौधैर्नगरितसकलादेशभङ्गीमयोक्तिः पटकायाराधनाब्धिः सदवहितमनोद्रिस्ततोऽदो भवत्कि। सूच्यग्रे कूपषटकं तदुपरि नगर तत्र वार्द्धिस्ततोऽद्रिः ॥११॥ हेयादेयत्वतस्ते गिरि जिन ! भविनां बोधनायाविरासीत् षसिद्धान्तीह कूपप्रतिकृतिरखिलार्थाम्बुभिर्युक्तिहङ्गा । सम्बन्धाब्धिः स्वतीर्थाधिपतिसदचलस्तेन जज्ञे किमेवं ।। सूच्यग्रे कूपपटकं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ।।१२।। भर्तस्ते द्वादशाङ्गीमयगिरि परितः षड्रसीकूपरूपा दिव्यास्वादेन भव्योपकृतिकृतिपराऽजन्यसौ सत्यहङ्गा । सौख्यानन्त्याब्धिरुच्चैः शिवपदमहिमाद्रिः किमेवं ततोऽभूत्, सूच्यग्रे कूपषटकं तदुपरि नगर तत्र वार्द्धिस्ततोऽद्रिः ॥१३॥ गयु.-७ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy