SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ युगादिवन्दना मन्ये सिद्धरसः प्रसिद्धमहिमा स्वामिलादीयोल्लसत्पादाम्भोरुहसम्भवहशनखप्रेक्षवरिखमां मण्डलम् । यस्पृष्टाः किल कोटिशोऽपि मनुजा:कल्याणलक्ष्मों नवामासाद्याभरणीभवन्ति भगवन् । सिद्धयङ्गनाया यतः ॥११।। पीयुषद्रववर्षणं नयनयोस्त्वदूवक्त्रसंधीक्षणम, सञ्जातं प्रकरोति देव ! भगवन् ! भाग्योत्तमत्वं मयि । किं नोल्लासयति प्रकाशितजगचित्तो क्सन्तोत्सवः, क्रीडकोकिलमण्डलीषु मधुराराधस्य लीलायितम् ॥१२॥ नान्यो रत्नमहीधरोऽस्ति भुवने सोऽप्यस्तु वा किं सता, तेन प्रस्तरखण्डमण्डितभुवा रत्नाचल: किन्त्वयम् । ख्यातस्ते धरणीधरः प्रविलसन् यत्रैष चिन्तामणि स्त्वं नाथ ! प्रथयस्यभीष्टमखिलं कालेऽधुनाप्यङ्गिनाम् ॥१३॥ कीर्तिस्तम्भयुग पदौ विजयिनौ धर्मस्य कलयद्रुमौ, ____ पाणी तत्सरलाङ्गुलीततिरियं स्वःशाखिना पल्लवाः ! स्कन्धौ बन्धुरशातकुम्भकलशौ सौवर्णपट्टोहि हृत् , कण्ठः कम्बुरयं स्वशब्दविधिना विश्वस्य कल्याणकृत् ॥१४॥ चन्द्रः सान्द्ररुचिर्मुखं नयनयोर्युग्मं नवाम्भोरुहम् , कणों काञ्चन शुक्तिके मुकुरयोंद्वन्द्व कपोललस्थली । नाशाम्भोरुहनालमद्भुतमिति त्वद्रूपलक्ष्मों प्रभो ! प्रातर्मङ्गलकारिणों प्रतिदिनं पश्यन्ति धन्या जनाः ।।१५।। कालेऽस्मिन् भवसम्भवश्रमभरैरापीड्यमानाङ्गिनाम् , स्वामिस्त्वं निजदर्शनामृतरसैरानन्दनिस्यन्दिभिः । तापव्यापमपाकरोषि सकलं वीक्ष्येति भूमण्डलात् स्वः पातालतले सुधाप्यचकलन्नितुर्हे कावस्थितिम् ॥१६॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy