SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संवेगरंगशाला सुरभिः सुरविटपि कुसुममालेव । शुचिसरसामरसरिदिव यस्य कृतिर्जयति कीर्तिरि ॥९८ ॥ गुरुभ्राता तस्य प्रभुरभयदेषो यतिपत्तिः पज्योतिर्धामधुमणिरिव नाकं न्यविशत | यदीयं गोचक्रं विरचितनवांगीविवरणं प्रसूते कामांश्च क्षपयति च कामं त्रिजगतः ॥ ९९ ॥ स्वे शिष्याः स्वगुरुं युगप्रवर इत्युद्भासयत्युद्भुना यं त्वन्येपि गुणावलीविलसितैरानंदिता निर्भरं । यस्य स्तंभन भूषणं जिनपतिर्नीलोत्पलश्यामलः सामा कुमुदेदुकुंदविशदं विश्वे यशस्तायते ॥ १०० ॥ अषमलगुणग्रामोऽमुष्मादधितजिनागमः प्रवचनधुराधौरेयोऽभूद्र गुरुर्जिनवल्लभः सकलविलसद्विद्यावल्ली फलावलिविभ्रमं प्रकरणगणो यस्यास्येंदोः सुधा बिभृतेतराम् ॥ १०१ ॥ सम्यक्त्वबोधचरणैस्त्रिजगज्जनौघ चेतोहरैर्वरगुणैः परिरब्धगात्रं । यं वीक्ष्य निस्पृहशिखामणिमार्यलोकः सस्मार सप्रमदमार्यमहागिरीणां ॥। १०२ ।। तस्मिन् महात्मनि समेयुषि नाकलोकं तीर्थं बभार भगवान् जिनदत्तसूरिः । नामापि यस्य बत पार्श्वविभोरिवाशु सर्व भयं हरति मंगलमातनोति ॥ १०३ ॥ यस्मिन्नंजनभृंगमासितरुणांभोभृत्ककुत्कुंजर श्रीलंटा कगभीरवीरमधुरध्वाने वृषं जल्पति । पीयूषैरिव पूर्यमाणमनसो भव्या प्रजह्लादिरे विश्वे वादिगजा गलन्गदभरा द्राक् कांदिशीक्यं दधुः ॥ १०४ ॥ सौभाग्यैकनिधिस्ततो जिनमतस्योत्तंसलीलां दधे सूरिः श्रीजिनचंद्र आर्द्रहृदयो दुःखार्त्त जंतून्प्रति । For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy