SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४५) स्ताभ्यां दर्शितमार्गतः स्वलति न श्रीभव्यसाथैः समम् ॥ ४२ ॥ श्रीतीर्थेशजयाभुवोऽभयकुमारर्षेश्चरित्रोत्तमे । सत्पुस्तत्रितयेन्यली लिखदियं खेतूः सुवर्णैर्बुवं ॥ ज्ञानश्रीनिधिबीजकंत्रिपदगं साध्वध्वसात् माकरो-त्तधेनास्य बलात्क्षणादपि लभे श्रेयोवरांखश्रियम् ॥४३॥ श्रीवासुपूज्यचैत्ये । श्रीपार्श्वसुखत्रकंकवल्यंतः ॥ व्यधापयत्कुलचंद्रः । श्रेयोऽर्थ महणदेवीपालयोः॥४४॥ आस्तेऽन्या कुलचंद्रस्य । प्रिया कांबलदेविका ॥ भावेन यात्मजं धर्म । वर्द्धयत्यात्मपालकम् ॥ ४५ ॥ श्रीमन्महावीरजिनेंद्रबिंबं । कर्पूरखंडस्य चमानपिंडम् । स्वश्रेयसेऽकारि ययास्वकीयं । किंपुण्यपुंजं हि भवांतरीयम् ॥ ४६ ।। भोः श्लाघ्यो न कथं सतां वृषवरोऽसौ मानदेवान्वयो । येनानुत्तरभागदेवगृहिकाभारः स्म निर्वाह्यते ॥ श्रीवीजापुर वासुपूज्यभवने सार्द्ध वृषज्यायसा। संघेनोत्तरपक्षदेवगृहिकाप्राग्भार माबिभ्रता ॥४७॥ यावयौर्वरवर्णिनीवविमलज्यायोंबरश्रीर्लस-तारातारवि. भूषणा सुरसरिद्धीरोत्तरीयं दधि ॥ उच्चैः खेलति चंद्रनायक श्रुभन्नक्षत्रमालान्विता । तावत्पंचसुपुस्तकी गृहमणीवोद्योतिकास्तादसौ ॥४८॥ श्रीजिनेश्वरसूरीणां । विनेयोलब्धिशालिनां ।। अस्यांप्रशस्तौ शस्तायां । श्रीकुमारगणिः कविः ॥ ४६ ॥ મૂળ પ્રશસ્તિ સાર– અભયકુમાર ચરિત્ર ગ્રન્થ કર્તાની પ્રશસ્તિને સાર– (જેમાં શ્રી પ્રાચીન વિજાપુર જૈન દેરાસર અને શ્રાવકેને ઈતિહાસ સમાય છે). ઉકેશવંશમાં વીરદેવ નામે શ્રાવક હતા તેને પુત્ર પાર્થ નામે બુદ્ધિમાન પરાક્રમી હતે તપુત્ર માનદેવ થયા, તેના બધુઓ કુલધર, બહુદેવ, યશવર્ધન હતા, શ્રી જીનચન્દ્રસૂરિજીએ યશવ ૧૯ For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy